________________
उत्तरा० जाति स्मृत्वा, "धैर्यसौभाग्यमाहात्म्ययशोऽर्कश्श्रुतधीश्रियः। तपोऽर्थोपस्थपुण्येशप्रयत्नतनवो भगाः॥१॥" इह प्रस्तावाद् नमिअवचूर्णिः Xभगो-धैर्य बुद्धिर्वा तद्वान् , सह-स्वयं सम्बुद्धं अवगततत्त्वो, यद्वा सहसा-जातिस्मृत्यनन्तरं झगित्येव बुद्धः, व?,-अनुत्तरे धर्मे- प्रव्रज्या
| चारित्रधर्मे, पुत्रं स्थापयित्वा राज्ये अभिनिष्क्रामति-धर्माभिमुख्येन गृहस्थपर्यायान्निर्गच्छति स्मेति शेषः, प्रबजितवानित्यर्थःध्ययनम् ९ ॥६१॥
नमी राजा ॥२॥ २२९ ।।
सोऽभिनिष्क्रामन् किं करोतीत्याहसो देवलोगसरिसे अंतेउरवरगतो वरे भोए । भुंजित्तु णमी राया बुद्धो भोगे परिचयइ ॥२३०॥
एकत्वभावI स देवलोकसदृशान् “मयूरव्यंसकादित्वा"न्मध्यपदलोपी समासः, वरान्तःपुरगतः प्राकृतत्वात् वरशब्दस्य परनिपातः, नायां निष्क25 वरान् भोगान् भुक्त्वा नमी राजा बुद्धो-ज्ञाततत्त्वो भोगान् परित्यजति, पुनः भोगग्रहणमतिविस्मरणशीला अप्यनुग्राह्या का
मणम् एवेति ज्ञापनार्थम् ॥ ३ ॥२३०॥
पुनः किं कृत्वेत्याहमिहिलं सपुरजणवयं बलमोरोहं च परियणं सव्वं । चेच्चा अभिनिक्खंतो एगंतमहिडिओ भयवं ॥ २३१॥ मिथिलां सह पुरैः-अन्यैर्जनपदेन वर्त्तते या सा तां, बलं-हस्त्यादिचतुरङ्ग अवरोध-अन्तःपुरं, चस्य भिन्नक्रमत्वात् परिजनं च-परिवर्ग च, सर्व त्यक्त्वा अभिनिष्क्रान्तः, एकान्त-द्रव्यतो विजनमुद्यानं, भावतश्च-"एकोऽहं नास्ति मे कश्चित् , न चाहमपि
॥६१॥ कस्यचित् । न तं पश्यामि यस्याहं, नासौ दृश्योऽस्ति यो मम ॥१॥" इति भावनात एक एवाहमित्यन्तो निश्चयः तमधिष्ठितो भगवान् ॥४॥२३१॥
FoXXXXXXXXXXX
Jain Education
For Privale & Personal use only
linelibrary.org