________________
धर्मावाप्तिर्भवति सुदुर्लभामात भावः ॥ १५ ॥ २२२ ॥ तस्तदाकुलितस्यात्मनो दुष्पूर
उत्तरा० अवचूर्णिः ॥ ५९॥
KOXOXOXOX
प्रेत्य जिनधर्मावाप्तिर्भवति सुदुर्लभा-अतिशयदुरापा, तेषां ये लक्षणादि प्रयुञ्जन्ते इति सम्बन्धः, यतश्चैवमुत्तरगुणविराधनायांकापिलीया. दोषस्ततस्तदाराधनायामेव यतितव्यमिति भावः ॥ १५ ॥ २२२ ॥
Aध्ययनम् । ___ अमी द्रव्यश्रमणा जानन्तोऽप्येवं लक्षणादि प्रयुञ्जन्ते लोभतोऽतस्तदाकुलितस्यात्मनो दुष्पूरतामाहकसिणंपि जो इम लोयं पडि पुग्नं दलेज एगस्स । तेणावि से ण संतुस्से(प्र० तुसेजा)इइ दुप्पूरिए इमे आया ॥२२३॥ __ कृत्स्नमपि-पूर्णमपि, यः सुरेन्द्रादिरिमं लोक-जगत् परिपूर्ण-धनधान्यादिभृतं दल्लिजत्ति-दद्यात् , किं बहुभ्यः ?, इत्याहएकस्मै कस्मैचित् तेनापि-धनादिभृत् समस्तलोकदायिनापि, हेतौ तृतीया, स न सन्तुष्येत-न हृष्येत् , इत्येवंप्रकारेण दुष्पूर एव दुष्पूरकोऽयमात्मा ॥ १६ ॥ २२३ ॥
लोभामिकिमिति न सन्तुष्यतीति स्वसंविदितहेतुमाह
जहा लाभो तहा लोभो लाभा लोभो पबड्डति । दोमासकयं कजं कोडीएविन निट्टियं ॥ २२४॥ | दुष्पूरत्वम् यथा-येन प्रकारेण लाभ:-अर्थावाप्तिः तथा-तेन प्रकारेण लोभो, भवतीति गम्यं, किमेवमित्याह-लाभाल्लोभः प्रवर्द्धते-प्रकर्षेण वृद्धिं भजते इति वचनात् , यथा तथेत्यत्र वीप्सा गम्यते, कुत इत्याह-द्वाभ्यां माषाभ्यां-पञ्चरक्तिकमानाभ्यां क्रियतेनिष्पाद्यत इति द्विमाषकृतं कार्य-प्रयोजनं, तच्चेह दास्याः पुष्पताम्बूलमूल्यरूपं सुवर्णकोट्यापि-शतलक्षात्मिकयापि न निष्ठितंन निष्पन्नं उत्तरोत्तरवा छात इति भावः॥ १७ ॥ २२४ ॥
X ॥ ५९॥ तन्मूलं स्त्रीपरिहारमाहXIनो रक्खसीसु गिजिझज्जा गंडवच्छासु णेगचित्तासु । जाओ पुरिसं पलोभित्ता खेलंति जहा व दासेहिं ॥ २२५॥ *]
FoXXXXX
Jain Education International
For Private & Personal use only
www.jainelibrary.org