SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 8XOXOXOXOXOXOXOXXXXX नैव ज्ञानादिजीवितापहारित्वात् राक्षस्य इव राक्षस्यः स्त्रियः तासु गृद्धयेत्-अभिकासावान् भवेत् , गण्ड-गडु उपचितपिशितपिण्डरूपतया गलत्पतिरुधिरार्द्रतासम्भवाच्च, तदुपमत्वात् गण्डे-कुचौ वक्षसी यासां तासु, वैराग्योत्पादनार्थ चेत्थमुक्तं, अनेकानि असंख्यानि चञ्चलतया मनांसि यास तासु, याः पुरुष, कुलीनमपीति गम्यं, प्रलोभ्य-त्वं शरणं त्वमेव च प्रीतिकृदित्यादि वाग्भिर्विप्रतार्य क्रीडन्ति, वाशब्दस्यैवकारार्थत्वात् , यथैव दासैः, इह मा यासीत्यादि वितथोक्तिप्रभृतिभिः क्रीडाभिर्विलसन्ति ॥ १८॥ २२५ ॥ । पुनस्तासामेवातिहेयतां दर्शयन्नाहनारीसु नो पगिज्झिज्जा इत्थीविष्पजहे व अणगारे। धम्मं च पेसलं नचा तत्थ ठविज भिक्खू अप्पाणं ॥२६॥ ___ नारीषु नो नैव प्रगृद्ध्येत्, प्रशब्द आदिकर्मणि, ततो गृद्धिमारभेतापि न, किं पुनः कुर्यात् , स्त्रियो विप्रजहाति-विविधैः | प्रकारैः प्रकर्षेण च त्यजतीति स्त्रीविप्रजहः, पूर्व नारीग्रहणात् मानुष्य(स्त्रिय)उक्ताः, इह च देवतियस्त्रियोऽपि त्याज्यतयोच्यन्ते इति न पौनरुत्यं उपदेशवचस्त्वाच्च, अनगारः, चस्यावधारणार्थत्वात् , धर्ममेव ब्रह्मचर्यादिरूपं पेशलं-मनोज्ञ ज्ञात्वा, तत्र धर्मे स्थापयेत् भिक्षुरात्मानम् ॥ १९ ॥ २२६ ॥ अध्ययनार्थोपसंहारमाहइइ एस धम्मे अक्खाए कविलेणं च विसुद्धपणेणं तरिहितिजे उ काहिंति तेहिं आराहिया दुवे लोगु॥२२७॥ त्ति बेमि इति अनेन प्रकारेणैष धर्मो-यतिधर्मः, आङिति सकलधर्मस्वरूपाभिव्यात्या ख्यातः कथितः कपिलेन आत्मनिर्देशः पूर्व लोभमूलनारीपरिहारोपदेशः XXXXXXXX । Sain Educati o nal For Privale & Personal use only jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy