SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ।। ५८ ।। oxoxoxox शुद्धैषणाश्च उद्गमैषणाद्या संसृष्टाद्या वा ज्ञात्वा तत्रैषणासु स्थापयेद् भिक्षुरात्मानं, कोऽर्थः ? अनेषणापरिहारेणैषणाशुद्धमेव गृह्णीयात्, यात्रायै - संयमनिर्वहणार्थ ग्रासमेषयेत् - गवेषयेत्, तथा रसगृद्धो न स्यात् भिक्षादः, उपलक्षणत्वात् अद्वेषश्च, अनेन ग्रासैषणोक्ता ॥ ११ ॥ २१८ ॥ अगृद्धश्च रसेषु यत् कुर्यात् तदाह पंताणि चैव सेविज्जा सीयपिंडं पुराणकुम्मालं । अदु वुक्कसं पुलागं वा जवणट्ठाए नि (प्र० द्वव ) सेवए मधुं ॥ २१९ ॥ प्रान्तादीनि - नीरसानि, अन्नपानानि इति गम्यते, चादन्तानि च, एवस्य भिन्नक्रमत्वात्, सेवेतैव, शीतोऽपि शाल्यादिपिण्डः, सरस एव स्याद् अत आह- पुराणाः प्रभूतवर्षभूताः कुलमाषाः - राजमाषा अत्यन्तपूतयो नीरसाश्च स्युः, उपलक्षणं चैतत् पुराणमुद्गादीनां, अदु इति-अथवा बुक्कसं-निष्पीडितरसं अनिष्पन्नं वा पुलाकं असारं वल्लकचनकादि, वा समुच्चये, यापनार्थशरीरनिर्वाहार्थ निषेवेत, यदि त्वतिवातादिना तद्यापनैव न स्यात् तदा न निषेवेतापि स्थविरः, जिनस्तु एतान्येव निषेवेत, चस्य लुप्तनिर्दिष्टत्वात्, मन्थं च चदरादिचूर्ण अतिरुक्षतया चास्य प्रान्तत्वं, असारवस्तूपलक्षणं चैतत् पुनः क्रियाभिधानं न सकृदेवामूनि प्रान्तानि सेवेत, किंतु अनेकधाऽपीति ख्यापनार्थम् ॥ १२ ॥ २१९ ॥ शुद्धैषणास्थापनविपर्यये दोषमाह - जे लक्खणं च सुविणं च अंगविज्जं च जे पउंजंति । न हु ये लक्षणं च शुभाशुभसूचकं, पुरुषलक्षणादिलक्षणं, रूढितस्तत्प्रतिपादकं शास्त्रमपि लक्षणं एवमग्रेऽपि, यथा 'अस्थिष्वर्था ' Jain Educationational समणा वुच्चति एवं आयरिएहिं अक्खायं ॥ २२० ॥ For Private & Personal Use Only XXXX कापिलीयाध्ययनम् ८ उत्तर गुणोक्तिः ॥ ५८ ॥ ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy