SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः औरभ्रीयाध्ययनम् ७ यतश्चैवंविधः ततो यद्विधेयं तदाहतोलयित्वा-गुणदोषवत्तया परिभाव्य,णमिति वाक्यालङ्कारे, बालभावं-बालत्वं भावप्रधानत्वात् निर्देशस्य, अबालत्वं-धीरत्वं, चः समुच्चये, प्राकृतत्वात् बिन्दुलोपः, एवं-अनन्तरोक्तप्रकारेण पण्डितस्त्यक्त्वा बालत्वं, अबालत्वं सेवते मुनिः ॥ ३०॥२०७॥ इति ब्रवीमीति प्राग्वत् ॥ इत्यौरभ्रीयावचूरिः॥ अबालत्वाचरणोपदेशः ॥ इति श्रीउत्तराध्ययने सप्तमस्यौरभ्रीयस्य अध्ययनस्य अवचूरिः समाप्ता ॥ Jain Education For Privale & Personal use only libraryong
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy