SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ औरभ्रीयाध्ययनम् ७ उत्तरा० उक्तमेवार्थ निगमयन्नाहअवचूर्णिः कुसग्गमित्ता इमे कामा, सन्निरुद्धम्मि आउए । कस्स हेउं पुरा काउं, जोगक्खेम न संविदे ? ॥ २०१॥ ॥५४॥ उपचारात् कुशाग्रस्थजलबिन्दुमात्रा इमे कामा-मनुष्यविषयाः संनिरुद्धे-अतिसंक्षिप्ते आयुषि, कस्स हेउत्ति सूत्रत्वात् कं हेतुं | पुरा काउंति सूत्रत्वात् पुरस्कृत्य योगक्षेम-अप्राप्तविशिष्टधर्मप्राप्तिं प्राप्तस्य च पालनं न संवित्ते जन इति शेषः, तदू असंवित्तौ हि विषयाभिष्वङ्गो हेतुस्ते च दिव्यभोगापेक्षयैवं, ततस्तत्त्यागतो विषयाभिलाषिणा धर्म एव यतितव्यमिति भावः ॥२४॥२०१॥ ___ इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र च प्रथमं उरभ्रदृष्टान्ते भोगानामायतावपायबहुलत्वमुक्तं, आयतौ चापायबहुलमपि यन्न तुच्छं न तत्परिहतुं शक्यते, काकिण्याबदृष्टान्ततस्तत्तुच्छत्वं, तुच्छमपि च लाभच्छेदात्मकव्यवहारविज्ञतया आयव्ययतोलनात् कुशल एव हातुं शक्त इति व्यवहारोदाहरणं, आयव्ययतोलनापि कथं कर्तव्येति समुद्रदृष्टान्तेन तामाह सम्प्रति कामानिवृत्तस्य दोषमाह__ इह कामानियहस्स, अत्तट्टे अवरज्झति । सुच्चा (पत्तो पा.) नेयाउयं मग्गं, जं भुज्जो परिभस्सति ॥ २०२॥ इह मनुष्यत्वे प्राप्ते इति शेषः, कामानिवृत्तस्य कामेभ्योऽनुपरतस्यात्मनोऽर्थोऽर्थ्यमाणतया स्वर्गादिः अपराध्यति-विनश्यति, ४ यतः-श्रुत्वा प्रतिपद्य च नैयायिक मार्ग-मुक्तिपथं यत्-यस्मात् भूयः-पुनरपि परिभ्रश्यति, कामानिवृत्तित इति शेषः॥२५॥२०२॥ सम्प्रति कामनिवृत्तगुणमाह इह कामानियहस्स, अत्तट्टे नावरज्झति । पूतिदेहनिरोहेणं, भवे देवित्ति मे सुयं ॥२०॥ XXXXXXXXXXXX कामानिवृत्तस्य दोषत्वम् ॥५४॥ Jain Education International For Private & Personal use only MAHainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy