SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥५३॥ दुर्लभा तस्य वालस्य 'उम्मग्ग'त्ति सूत्रत्वात् उन्मज्जा-नरकतिर्यग्गतिनिर्गमात्मिका, अद्धायां-काले अर्थात् आगामिन्यां औरभ्रीयासुचिरादपि-प्रभूतायामपि ॥ १८ ॥ १९५॥ ध्ययनम् ७ पश्चानुपूर्व्यपि व्याख्याङ्गमिति पश्चादुक्तमपि मूलहारिणं आदावुपदर्य मूलप्रवेशमभिधातुमाह एवं जिअं सपेहाए, तुलिया बालं च पंडियं । मूलिअंते पविस्संति, माणुसं जोणिमिति जे ॥ १९६॥ ___ एवं जितं बालमिति सम्प्रेक्ष्य-आलोच्य, तोलयित्वा-गुणदोषवत्तया परिभाव्य बालं पण्डितं चार्थात् मनुष्यदेवगतिगामिनं | मूलक-मूलधनं प्रवेशयन्तीव ये मानुषी योनि आयान्ति ॥ १९॥ १९६ ॥ मूलतल्लाभियथा मानुषीं योनिमायान्ति तथाह * वणिग्वज्जीवेमायाहिं सिवखाहिं, जे नरा गिहि सुव्वया। उविति माणुसं जोणिं, कम्मसचा(त्ता पा.) पाणिणो ॥ १९७ ॥ वानां नरदेव__विमात्राभिः-विविधपरिमाणाभिः शिक्षाभिः, गृहिणश्च ते सुव्रताश्च-धृतसत्पुरुषव्रताः, गृहिसुव्रता आगमोक्तव्रतधारणं तु भवाप्तिः अमीषां असम्भवि, तस्य देवगतेरेव हेतुत्वात् , मानुषीं योनि उपयन्ति हु-यस्मात् सत्यानि-अवंध्यफलानि कर्माणि येषां ते सत्यकर्माणः प्राणिनो, निरुपक्रमकर्मापेक्षं चैतत् ॥२०॥ १९७ ॥ ___सम्प्रति लब्धलाभोपनयमाह ॥५३॥ जेसिं तु विउला सिवखा, मूलियं ते अतिच्छिया (हिया, कंता पा.)।सीलवंतासविसेसा, अद्दीणातिदेवयं ॥ १९८॥ येषां तु पुनः विपुला निःशंकितत्वादिसम्यक्त्वाचाराणुव्रतमहाव्रतादिविषयत्वेन शिक्षा-ग्रहणासेवनात्मिका, अस्तीति गम्यं, Jain Educatio nal For Private & Personal use only E mainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy