________________
उत्तरा० अवचूर्णिः
॥५२॥
DXOXOXOXOXOXOXOXOXOXOXOXOX
स्थितिः, अर्थादेवभवेदेवायुअधिकृतत्वाद्देवकामाश्चः, यानि अनेकवर्षनयुतानि दिव्यस्थितेः दिव्यकामानां विषयभूतानि औरत्रीयाजीयन्ते-हार्यन्ते, तद्धत्वनुष्ठानासेवनेन, दुर्मेधसो विषयैर्जिताः जन्तवः, ऊने वर्षशतायुषि, प्रभूते ह्यायुषि प्रमादेन एकदा ध्ययनम् ७ हारितान्यपि पुनर्जायेरन् , अस्मिंश्च संक्षिप्तायुषि एकदा हारितानि हारितान्येव, श्रीवीरतीर्थं च प्रायो न्यूनवर्षशतायुष एव जीवा इति ॥ १३ ॥ १९॥
अथ व्यवहारोदाहरणमाहजहा य तिणि वणिया, मूलं घेतूण निग्गया। एगोऽत्थ लभते लाभ, एगो मूलेण आगओ ॥ १९१॥ यथेति प्राग्वत्, चः पूर्वोक्तदृष्टान्तसमुच्चये, एकस्य पुत्रास्त्रयो वणिजो मूलं-नीवी गृहीत्वा निर्गताः-स्वस्थानात् स्थानान्तरं
व्यवहारे
वणिग्त्रय| प्रति प्रस्थिताः, एको वणिक् कलाकुशलः, अत्र एतेषु मध्ये लभते लाभ-द्रव्योपचयं, एकस्तेषु एव अन्यतरो नातिनिपुणो-X | नात्यन्तानिपुणो मूलेन (आगतः) ॥ १४ ॥ १९१॥
दृष्टान्तस्तदु
पनयश्व एगो मूलंपि हारित्ता, आगओ तत्थ वाणिओ। ववहारे उवमा एसा, एवं धम्मे विजाणह ॥ १९२॥ एकोऽन्यः प्रमादपरो मूलं द्यूतमद्यादिना हारयित्वा आगतः-प्राप्तः, तत्र वणिगेव वाणिजः, तेषामागमानन्तरं छिन्नमूलः पित्रा प्रेष्यस्थानीयः कृतः, द्वितीयो गृहन्यापारे नियुक्तः, तृतीयो गृहस्वामी कृतः, व्यवहारे उपमा-दृष्टान्तः, एषा एवं धर्मे विजानीत ॥ १५ ॥ १९२॥
कथमित्याहमाणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥ १९३ ॥
Jain Educat
i onal
For Private & Personal use only
jainelibrary.org