SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तथा अपथ्यं-अहितं आम्रकं-आम्रफलं भुक्त्वा राजा राज्यं, तुः-अवधारणे, अवधारणार्थत्वात् हारयेदेव, अत्रोदाहरणं, SI(६० ४१) यथा-कस्यचिद् राज्ञ आम्राजीणेन विषूचिका अभूत् , वैद्यैर्महोपक्रमेण तां अपनीय उक्तं-चेत्पुनः खादिष्यसि तदा X| विनझ्यसीति, ततस्तेन राज्ञा सर्वे आम्रा उत्खानिताः, अन्यदा अश्वापहृतः चूतच्छायायामुपविष्टः, अमात्येन वार्यमाणोऽपि x पतिताम्रभक्षणेन मृतो राजा ॥ ११॥ १८८ ॥ इत्थं दृष्टान्तं अभिधाय दार्टान्तिकयोजनामाहएवं माणुस्सगा कामा, देवकामाण अंतिए । सहस्सगुणिया भुज्जो, आउं कामा य दिब्विया ॥ १८९॥ मनुष्यकामाएवं काकिण्याम्रफलसदृशाः मानुष्यकाः कामाः-विषयाः देवकामानां अन्तिके-समीपे, किमेवं अत आह-सहस्रगुणिता भूयो नाकाकिण्याबहून् वारानित्यर्थः, मनुष्यायुः कामापेक्षयेति प्रक्रमः, आयुः कामाश्च दिवि च भवा दिव्यकाः, अत्र आयुर्ग्रहणं तत्रत्यप्रभावादी म्रफलोप| नामपि तदपेक्षयैवंविधत्वख्यापनार्थम् ॥ १२ ॥ १८९॥ मत्वम् मनुष्यकामानामेव काकिण्याम्रफलोपमत्वं भावयतिX अणेगवासानउया, जा सा पण्णवओ ठिई। जाइंजीयंति(हारेंति पा.)दुम्मेहा, ऊणे (प्र.जाण) वाससयाऊए॥१९॥ ___ अनेकानि-अनेकसंख्येयानि वर्षनयुतानि येषु तानि अनेकवर्षनयुतानि, अर्थात् पल्योपमसागराणि, प्राकृतत्वात् सकाराकारदीर्घत्वं पुंस्त्वं च, नयुतानयनोपायस्त्वयं-८४ वर्षलक्षाः पूर्वाङ्ग, तत् ८४ लक्षाहतं पूर्व, तच्च ८४ लक्षाहतं नयुताङ्ग, तदपि ८४ लक्षताडितं नयुतं, कैवमुच्यत ? इत्याह-या सा भवतां अस्माकं च प्रतीता, प्रकृष्टं क्रियायुक्तत्वात् ज्ञान-प्रज्ञा तद्वतः 6XXXXXXXXXXXX Jain Educatie N ational For Privale & Personal use only V w.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy