SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ FOXOXOXO-KokokoKeXOXOXOXOXOM तथास्त्रीश्च विषयाश्च तेषु गृद्धः-अभिकाजावान्, चः समुच्चये, महानारम्भः-अनेकजन्तूपघातकृत् व्यापारपरिग्रहश्च यस्य सः, भुञ्जानः सुरां मांसं, परिवृढः प्रभुरुपचितमांसशोणिततया, अत एव परंदमः-परवश्यकृत् ॥ ६॥ १८३॥ अजस्य-छागस्य कर्करं यच्चणकवद्भक्ष्यमाणं कर्करायते तत् मेदोदन्तुरमतिपक्कं वा मांसं तोजी च, अत एव तुन्दिलोबृहज्जठरः, चितशोणितः, शेषधातूपलक्षणमेतत् , आयुर्नरके काङ्गतीव, तद्योग्यकारंभितया, कमिव-क इवेत्याह-आदेशमिवैडकः, इह च हिंसेत्यादिना आरम्भ उक्तः, भुञ्जमाणे सुरमित्यादिना गृद्धिः, आउअमित्यादिना दुर्गतिगमनं, तणनाचार्थतः प्रत्यपायाभिधानम् ॥ ७ ॥ १८४ ॥ इदानीं साक्षादैहिकापायदर्शनायाहआसणं सयणं जाणं, वित्ते कामाणि (प्र. मे य) भुंजिया। दुस्साहडं धणं हिचा, बहुं संचिणिया रयं ॥१८॥ तओ कम्मगुरू जंतू, पचुप्पण्णपरायणे। अएब्च आगयाऽऽएसे (प्र. कंखे), मरणंतंमि सोयति॥१८६॥ आसनं, शयनं, यानं, वित्तं-द्रव्यं, कामांश्च शब्दादीन् भुक्त्वा, दुःखेन संहियते-मीलयते स्मेति दुःसंहृतं, यद्वा दुःखेनात्मनः परेषां च दुःखकरणेन सुष्ठ-आदरातिशयेनार्जित-उपार्जितं दुःखाहृतं, धनं हित्वा आसनाद्युपभोगेन द्यूताद्यसव्ययेन, बहु सञ्चित्य-उपाज्ये रजः-कर्मः॥८॥१८५॥ ___ततो रजः सश्चयात् कर्मणा गुरुरिव अधोगामितया कर्मगुरुर्जन्तुः, प्रत्युत्पन्नं-वर्तमानं तस्मिन् परायणः, "एतावानेव भोगानामैहिकपारभविकापायदर्शनम् Jan Ed For Private & Personal use only V anesbrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy