________________
सत्तरा०
औरत्रीयाध्ययनम् ७
॥५०॥
इति दुःखी सन् , अथ प्राप्ते आदेशे शीर्ष छित्त्वा भुज्यते, एतेनैव स्वामिना, प्राघूर्णकसहितेनेति शेषः, अथ कथाशेषमुच्यते, ततस्तमेलकं-नंदिअगं प्राघूर्णकेषु आगतेषु मार्यमाणं दृष्ट्वा वत्सो भीतः पुनः स्तन्यपानमकुर्वन् मात्राऽनुशिष्टः स्मारितश्च'आउरचिणाई'ति गाथा (नि. २४९)॥३॥ १८॥ ___ इत्थं दृष्टान्तमभिधाय तमेवानुवदन दान्तिकमाह
जहा खलु से ओरम्भे, आएसाए समीहिए। एवं बाले अहम्मिहे, ईहति निरयाउयं ॥१८१ ॥ यथा-येन प्रकारेण स खलु-निश्चये, उरभ्र आदेशाय समीहितः-कल्पितः सन्नयमादेशं परिकाङ्गतीत्य नुवर्तते, एवं बालोऽधर्मिष्ठ ईहत इव तदनुकूलचारितया नरकायुष्कम् ॥ ४॥ १८१॥
उक्तमेवार्थ प्रपश्चयितुमाहहिंसे (कोही पा.) बाले मुसाबाई, अद्धाणमि विलोवए। अण्णदत्तहरे (प्र.बालो) तेणे, माई कण्हुहरे सढे ॥१८॥
इत्थीविसयगिद्धे य, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परंदमे ॥ १८३ ॥
अयककरभोई य, तुंदिले चिय लोहिए । आउयं नरए कंखे, जहाऽऽएस व एलए ॥ १८४॥ सूत्रत्रयं, हिंस्रः-जीवहिंसाकृत् बाल:-अज्ञः मृषावादी अध्वनि-मार्गे विलोपको-मोषकः, अन्यादत्तहरः-ग्रामादिषु चौर्यकृत् स्तेनः, स्तेन्येनैवोपकल्पितवृत्तिः, मायी-वञ्चनैकचित्तः, कहुहरः-कस्यार्थ नु-वितर्के हरिष्यामि इति अध्यवसायी, शठःवक्राचारः॥ ५॥ १८२ ।।
XXXOXXXOXOXOXO)
उरभ्रदृष्टान्तोपनयः
SXOXOXOXOXOXOXO-KeXOXOXO-KOK
Jain Education
a
l
For Privale & Personal use only
S
neibraryorg