________________
उरभ्र
जवसजोगासणेहिं तदुवओगेहिं अलंकारविसेसेहिं अलंकिओ पुत्त इव पालिज्जइ, अहं तु मंदभग्गो सुक्काणि तणाणि कयावि लभामि, ताणवि न पजत्तगाणि, एवं पाणिअंपि, न य मं कोई लालइ, ताए भन्नइ-पुत्त ! “आउरचिन्नाई एआइं, जाइं चरइ नंदिउँ । सुक्त्तणेहिं लाढाहि, एअं दीहाउलक्खणं ॥१॥” जहा-आउरो मरिउकामो जं मग्गइ तं पत्थं अपत्थं वा दिज्जइ, एवं सो नंदिओ मारिजिहि, तओ वच्छगो नंदिरं पाहुणगेसु आगएसु वहिज्जमाणं दटुं तिसिओवि माऊए थणं नाहिलसइ भएण, ताए भन्नइ-किं पुत्त भयभीओसि, नेहेण पण्हुअंपि मं न पियसि, तेण भणइ-अम्मो कओ मे थणाभिलासो, नणु सो
वराओ नंदिअओ, अज्ज केहिं पि पाहुणगेहिं आगएहिं ममं अग्गओ विनिग्गयजीहो विलोलनयणो विसरं रसंतो अत्ताणो असरणो *मारिओ, तव्भेया कओ मे पाउमिच्छा, तओ ताए भण्णइ, नणु तया चेव ते कहिअं जहा आउरेति ॥१॥१७८ ॥
ततः कीदृग् जातः किं च कुरुत इत्याह
तओ स पुढे परिव्यूढे, जायमेदे महोयरे । पीणिए विपुले देहे, आदेसं परिकंखए ॥ १७९॥ ततः ओदनादिदानात् सः-एलकः पुष्टः उपचितमांसतया, परिवृढः-समर्थः, जातमेदाः-उपचितचतुर्थधातुः, महोदरःबृहज्जठरः, प्रीणितो यथााहारादिदानेन, विपुले देहेसति, आदेशं प्रतिकांक्षतीव इच्छतीव ॥२॥ १७९॥
स किमेवं चिरस्थायी स्यादित्याहजावन (प्र०न्न) एजति (प्र. एइ) आएसो, ताव जीवति सेऽदुही । अह पत्तंमि आएसे, सीसं छित्तण भुजति ॥१८॥ यावन्नायात्यादेशः तावज्जीवति स उरभ्रोऽदुःखी, यद्वा वध्यमंडलमिवास्यौदनदानादीति, तत्त्वतो दुःखमेव तदस्यास्ति
दृष्टान्तः
FoXXOXOXOXOXOXOXOXOX-6X6*
Sain Educatie National
For Privale & Personal use only
W
ainelibrary.org