SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥४९॥ 3XXX********** ॥ अथ सप्तममौरभ्रीयाध्ययनम् ॥ औरधीया *ध्ययनम् ७ इहानन्तराध्ययने निर्ग्रन्थत्वमुक्तं, तच्च रसगृद्धिपरिहारादेव, स च विपक्षे अपायदर्शनात् स्यात् , तच्च दृष्टान्तरेव परिस्फुटं स्यादित्युरभ्रादिदृष्टान्तपश्चकप्रतिपादकमिदमध्ययनमाहउक्तं च नियुक्तिकृताऽपि, “औरब्भे अकागिणी अंबए अ ववहार सागरे चेव । पंचेए दिट्ठता उरम्भिमि अज्झयणे॥१॥"| (नि. २४७) - भोगानामातत्र पूर्वमुरदृष्टान्तमाह यतावपायजहाऽऽएसं समुहिस्स, कोइ पोसज एलयं । ओयणं जवसं देज्जा, पोसेजावि सयंगणे ॥ १७८ ॥ बहुल उरभ्रयथेत्युदाहरणोपन्यासे, आदेशः-प्राघूर्णकस्तं समुद्दिश्य-आश्रित्य, कश्चित् पोषयेत् एलकं-उरणकं, ओदनं-तद्योग्यशेषा- दृष्टान्तः नोपलक्षणमेतद् यवसं-मुद्गमाषादि दद्यात्, तत एव पोषयेत् , पुनर्वचनमादरख्यापनाय, अपिः-संभावने, संभाव्यते एवैवंविधः, कोऽपि गुरुकर्मा, स्वकाङ्गणे-स्वगृहप्राङ्गणे । अत्रोदाहरणं (६० ३९) जहेगो ऊवरणगो पाहुणयनिमित्तं पोसिज्जइ, सो अ पीणिअसरीरो सुहाओ हलिद्दादिकयंगराओ कयकन्नचूलओ, ॥४९॥ | कुमारगावि अतं नाणाविहेहिं कीडाविसेसेहिं कीलाविति, तं च वच्छगो एवं लालिज्जमाणं दट्टणं माऊए नेहेण गोविअं तयणुकंपाए मुक्कमवि खीरं न पिबइ रोसेण, ताए पुच्छिओ, भणइ-अंमो एस नंदिअगो सव्वेहिं एएहिं अम्हसामिसालेहिं इटेहिं JainEducational For Private & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy