________________
उत्तरा० अवचूर्णिः
॥४९॥
3XXX**********
॥ अथ सप्तममौरभ्रीयाध्ययनम् ॥
औरधीया
*ध्ययनम् ७ इहानन्तराध्ययने निर्ग्रन्थत्वमुक्तं, तच्च रसगृद्धिपरिहारादेव, स च विपक्षे अपायदर्शनात् स्यात् , तच्च दृष्टान्तरेव परिस्फुटं स्यादित्युरभ्रादिदृष्टान्तपश्चकप्रतिपादकमिदमध्ययनमाहउक्तं च नियुक्तिकृताऽपि, “औरब्भे अकागिणी अंबए अ ववहार सागरे चेव । पंचेए दिट्ठता उरम्भिमि अज्झयणे॥१॥"|
(नि. २४७) - भोगानामातत्र पूर्वमुरदृष्टान्तमाह
यतावपायजहाऽऽएसं समुहिस्स, कोइ पोसज एलयं । ओयणं जवसं देज्जा, पोसेजावि सयंगणे ॥ १७८ ॥
बहुल उरभ्रयथेत्युदाहरणोपन्यासे, आदेशः-प्राघूर्णकस्तं समुद्दिश्य-आश्रित्य, कश्चित् पोषयेत् एलकं-उरणकं, ओदनं-तद्योग्यशेषा- दृष्टान्तः नोपलक्षणमेतद् यवसं-मुद्गमाषादि दद्यात्, तत एव पोषयेत् , पुनर्वचनमादरख्यापनाय, अपिः-संभावने, संभाव्यते एवैवंविधः, कोऽपि गुरुकर्मा, स्वकाङ्गणे-स्वगृहप्राङ्गणे । अत्रोदाहरणं (६० ३९)
जहेगो ऊवरणगो पाहुणयनिमित्तं पोसिज्जइ, सो अ पीणिअसरीरो सुहाओ हलिद्दादिकयंगराओ कयकन्नचूलओ, ॥४९॥ | कुमारगावि अतं नाणाविहेहिं कीडाविसेसेहिं कीलाविति, तं च वच्छगो एवं लालिज्जमाणं दट्टणं माऊए नेहेण गोविअं तयणुकंपाए मुक्कमवि खीरं न पिबइ रोसेण, ताए पुच्छिओ, भणइ-अंमो एस नंदिअगो सव्वेहिं एएहिं अम्हसामिसालेहिं इटेहिं
JainEducational
For Private & Personal use only