SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ तामाह, ततश्च मा भूदुपयोगद्वयवत् लब्धिद्वयमपि भिन्नकालभावीति व्यामोह इत्याह-अनुत्तरज्ञानदर्शनधरः, अर्हन् , ज्ञातःउदारक्षत्रियः, इह प्रस्तावात् सिद्धार्थस्तस्य पुत्रो वीरः, भगवान-ऐश्वर्यादिमान , विशालाः शिष्यास्तीर्थ यशःप्रभृतिगुणा वा विद्यन्ते यस्येति विशालिकः, व्याख्याता-सदेवमनुजायां पर्षदि धर्मस्य कथयिता ॥ १८॥ १७७ ॥ इति ब्रवीमीति प्राग्वत् ॥ इति क्षुल्लकनिर्ग्रन्थीयावचूरिः॥ धर्मकथकः श्रीवीरः Team १ ॥ इति श्रीउत्तराध्ययने षष्ठस्य क्षुल्लकनिम्रन्थीयस्य अवचूरिः समाप्ता॥ उत्सरा०९ Jain Education a nal For Privale & Personal use only inelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy