________________
तामाह, ततश्च मा भूदुपयोगद्वयवत् लब्धिद्वयमपि भिन्नकालभावीति व्यामोह इत्याह-अनुत्तरज्ञानदर्शनधरः, अर्हन् , ज्ञातःउदारक्षत्रियः, इह प्रस्तावात् सिद्धार्थस्तस्य पुत्रो वीरः, भगवान-ऐश्वर्यादिमान , विशालाः शिष्यास्तीर्थ यशःप्रभृतिगुणा वा विद्यन्ते यस्येति विशालिकः, व्याख्याता-सदेवमनुजायां पर्षदि धर्मस्य कथयिता ॥ १८॥ १७७ ॥ इति ब्रवीमीति प्राग्वत् ॥
इति क्षुल्लकनिर्ग्रन्थीयावचूरिः॥
धर्मकथकः श्रीवीरः
Team
१ ॥ इति श्रीउत्तराध्ययने षष्ठस्य क्षुल्लकनिम्रन्थीयस्य
अवचूरिः समाप्ता॥
उत्सरा०९
Jain Education
a
nal
For Privale & Personal use only
inelibrary.org