SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥४८॥ XXXXXXXXXXX कदाचिद्भक्तशेष धारयतोऽभिष्वङ्गः स्यादित्याह | क्षुल्लकनिसन्निहिं च न कुविज्जा, लेवमायाय संजए। पक्खी पत्तं समायाय, निरविक्खो परिव्यए ॥ १७ ॥ ग्रन्थीयमसन्निधिं-अतिरिक्ताशनादिस्थापनं न कुर्वीत, चः पूर्वापेक्षया समुच्चये, लेपमात्रया, अयमर्थः-लेपमेक मर्यादीकृत्य न स्वल्पम- ध्ययनम् ६ प्यन्यत् संनिदधीत, संयतः क इव? पक्षीव पक्षी, यथा पत्र-पक्षसञ्चयं समादाय व्रजत्येवं भिक्षुरपि पात्रमुपलक्षितं शेषोपकरणं चादाय परिव्रजेन्निरपेक्षो-निरभिलाषः, तथा प्रतिदिनमसंयमभीरुतया पात्रादिधर्मोपकरणसंनिधिकरणेऽपि न दोषः॥ १६॥ १७५॥ सम्प्रति निरपेक्षत्वमेव व्यक्तीकुर्वन्नाह सन्निधिरएसणासमिओ लजू, गामे अनियओ चरे। अप्पपत्तो पमत्तेहिं, पिंडवायं गवेसए ॥ १७६ ॥ भावः संचरएषणां-उत्पादग्रहणग्रासविषयां सम्यगितः स्थितः, लज्जा-संयमस्तद्वान्, ग्रामनगरादौ च अनियतं-अनियतवृत्तिश्चरेत् , XI णरीतिश्च अप्रमत्तः प्रमत्तेभ्यो गृहस्थेभ्यः पिण्डपात-भिक्षा गवेषयेत् ॥ १७ ॥ १७६ ॥ इत्थं संयमोक्त्या निर्ग्रन्थत्वमुक्तं, सम्प्रत्यत्रैवादरख्यापनार्थमाहएवं से उयाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदंसणधरे । अरहा नायपुत्ते भयवं वेसालिए ॥४८॥ वियाहिए (एवं से उदाहु अरिहा पासे पुरिसादाणीए भगवं वेसालीए बुद्धे परिणिचुए पा०)॥१७७॥ त्ति बेमि॥ एवं अमुना प्रकारेण स-भगवान् उदाहृतवान् अनुत्तरज्ञानी, अनुत्तरदशी, अनेन च भेदाभिधानेन ज्ञानदर्शनयोभिन्नकाल Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy