________________
KOKKeXOXOXOXOXOXOXOXOKOKA
आपन्नाः-प्राप्ताः. दीर्घ अनाद्यनन्तमध्वानमिवाध्वानं-उत्पत्तिप्रलयरूपं एकत्रावस्थितेरभावात् संसारेऽनन्तके, यस्मादेवमेते दुःखसम्भवास्तस्मात सर्वदिश:-प्रस्तावादशेषभावदिशः पृथिव्यादि१८भेदाः पश्यन्नप्रमत्तो-यथैषामेकेन्द्रियादीनां विराधना न | स्यात् तथा परिव्रजेत्-संयमाध्वनि यायात् ॥ १३ ॥ १७२॥ __ यथा चाप्रमत्तेन प्रवर्तितव्यं तथा दर्शयितुमाह
बहिआ उडमायाय, नावकंखे कयाइवि । पुव्वकम्मक्खयहाए, इमं देहमुदाहरे ॥ १७३ ॥ बहिर्भूतं भवादिति गम्यं, ऊर्ध्व-सर्वोपरिस्थितमान्मोक्षमादाय मयेतदर्थ यतितव्यमिति निश्चित्य नावकाढ़ेद विषयादिकं. | कदाचिदपि उपसर्गाद्याकुलिततायामपि, एवं सति देहधरणमप्ययुक्तमेव एतद्धरणे सत्याकाङ्क्षासम्भवादत आह-पूर्वकर्मक्षयार्थ- मिम-प्रत्यक्षदेहं समद्धरेद-उचिताहारादिभिः पालयेत्, तद्धारणस्य शुद्धिहेतुत्वात् , यत आगमेऽप्युक्तं-"सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही न या विरई ॥१॥"॥१४॥ १७३ ॥
सम्प्रति देहपालनेऽपि नाभिष्वङ्गसम्भवस्तथाहविवि(गि पा)च कम्मणो हेडं, कालखी परिव्वए। मायं पिंडस्स पाणस्स, कडं लद्धण भक्खए॥ १७४ ॥ | वेविग्धि-परित्यज कर्मणो हेतु-मिथ्यात्वादि कालं-अनुष्ठानप्रस्तावं कासतीत्येवंशीलः परिव्रजेत् , मात्रां यावत्या संयमनिर्वाहस्तावतीं, ज्ञात्वेति शेषः, पिण्डस्य-ओदनादेरन्नस्य पानत्यायामादेः, खाद्यस्वाद्यानुपादानं यतेः प्रायस्तत्परिभोगासम्भवात्, कृतमात्मार्थ गृहिभिः पिण्डादिकमेव लब्ध्वा भक्षयेत् ॥ १५॥ १७४ ॥
संयमेऽप्रमत्तता, देहपालनोपायश्च
For Private&Personal Use Only
Jain Education International
www.jainelibrary.org