SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ ४७ ॥ न चित्ता तायए भासा, कओ विज्जाणुसासणं ? । विसन्ना पावकम्मे ( किचे पा.) हिं, बाला पंडिअमाणिणो ॥ १७० ॥ नैव चित्रा- प्राकृतसंस्कृतादिरूपा आचारैकविषयं ज्ञानमेव मुक्त्यङ्गमित्यादिका वा त्रायते पापेभ्यो भाषा, स्यादेतद्- 'अचित्यो हि मणिमन्त्रौषधीनां प्रभावः' इत्यघोरादिमन्त्रात्मिका वा त्राणाय भविष्यतीत्याह, कुतो ? विद्या - विचित्रमन्त्रात्मका तस्या * ध्ययनम् ६ अनुशासनं त्रायते पापात् ?, न कुतोऽपि ये तदपि त्राणाय वदन्ति ते कीदृशा इत्याह- विविधं सन्ना - मग्नाः पापकर्मसु सततं कारितयेति भावः, बाला - रागाद्याकुलाः पण्डितमानिनः, स्वयं धर्मस्वरूपं सम्यगजानाना अपि परं न पृच्छन्ति, ततश्च विसन्ना एव भवन्तीति ॥ ११ ॥ १७० ॥ साम्प्रतं मुक्त्युपायप्रमत्तानां दोषमाह - जे केइ सरीरे सत्ता, वण्णे रूवे य सव्वसो । मणसा कायवणं (प्र. वयसा चैव), सव्वे ते दुक्खसंभवा ॥ १७१ ॥ ये केचिच्छरीरे विषये सक्ता- लालनोद्वर्तनस्नानादिभिः बद्धाग्रहाः, तथा वर्णे - सुस्निग्धगौरत्वादिके सौन्दर्यादिके, चात् स्पर्शादिषु च सक्ताः सर्वथा मनसा वर्णादिवाञ्छात्मकेन कायेन रसायनाद्युपयोगेन, वाक्येन रसायनादिप्रश्नात्मकेन, सर्वे ते | इति ये अप्रत्याख्याय पापकमित्यादिवादिनो दुःखसम्भवा - इहामुत्र च दुःखभाजनम् ॥ १२ ॥ १७१ ॥ Jain Education Rational अथैतेषां दुःखित्वं दर्शयन्नुपदेशसर्वस्वमाह- आवण्णा दीहमद्धाणं, संसारंमि अनंतए । तम्हा सव्वदिसं पस्सं (प्र. पप्प), अप्पमत्तो परिव्व ।। १७२ ।। For Private & Personal Use Only. क्षुल्लक नि ग्रन्थीयम शरीराद्या सक्ता दुःखभागिनः ॥ ४७ ॥ jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy