SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ क्षुलकनि अवचूर्णिः ॥४६॥ ग्रन्थीयमध्ययनम् ६ गावश्चाश्वाश्च गवावं, मणयो मरकतादयः, कुण्डलानि उपलक्षणं चैतच्छेषालङ्काराणां स्वर्णादीनां च, पशवः-अजैडकादयः, दासाः-गृहजातादयः, पौरुषेयं-पदात्यादिसमूहः, सर्वत्र समाहारद्वन्द्वः, सर्वमेतदधुनोक्तं त्यक्त्वा-संयम परिपाल्येत्यर्थः, कामरूपी भविष्यसि, इहैव वैक्रियादिलब्धियोगात् परत्र च देवभवप्राप्तेः॥५॥१६४ ॥ तथा थावरं जंगमं चेव, धणं धणं उवक्खरं । पच्चमाणस्स कम्महिं, नालं दुक्खाओ मोयणे ॥ १६५॥ | अब्भत्थं सब्वओ सव्वं, दिस्स पाणे पियायए। न हणे पाणिणो पाणे (पाणिणं पाणं पा०), भयवेराओ उवरए ॥१६६॥ स्थावरं-गृहारामादि, जङ्गम-मनुष्यादि धनं धान्यं-शाल्यादि, उपस्कर-गृहोपकरणं, पच्यमानस्य कर्मभिः न अलं- न समर्थानि, दुःखान्मोचने ॥ ६॥ १६५ ॥ ___ सम्पति पुनः सत्यस्वरूपमेव विशेषत आह (सर्वतः सर्वथा ‘अब्भत्थंति ) अध्यात्ममात्मनि यद्वर्तते, तच्चेह सुखादि, सर्वतः इष्टसंयोगादिहेतुभ्यो, जातमिति गम्यते, ol सर्व दृष्ट्वा-प्रियत्वादिस्वरूपेण अवधार्य, चस्य गम्यत्वात् प्राणांश्च-प्राणिनश्च प्रिय आत्मा येषां ते प्रियात्मकास्तान् दृष्ट्वेत्यत्रापि योगः, न हन्यात् , भयं च वैरं च-प्रद्वेषो भयवैरं तस्मादुपरतो-निवृत्तः सन् ॥ ७॥१६६ ॥ प्राणातिपातमुक्त्वा शेषाश्रवनिरोधमाहआयाणं नरयं दिस्स, नायइज तणामवि । दोगुंछी अप्पणो पाते, दिण्णं भुजिज्ज भोयणं ॥१६७॥ XXOXOXOXOXXX प्राणातिपातविरमणम् Jain Educational For Private & Personal use only hainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy