________________
PXOXOXOXOXOXOXOXOXOXXXXC
___ समीक्ष्य आलोच्य पण्डितो-हिताहितविवेकभाग, तम्हत्ति यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात् , पाशा-अत्यन्तपारवश्यहेतवः कलत्रादिसम्बन्धास्तत एव तीव्रमोहोदयादिहेतुतया जातीनां-एकेन्द्रियादिजातीनां पन्थानः-तत्प्रापकत्वान्मार्गाः पाशजातिपथास्तान , बहूनविद्यावतां विलुप्तिहेतुन् आत्मना-स्वयं, न तु परोपरोधादिना, समो-जीवेभ्यो हितः सम्यग् रक्षणप्ररूपणादिभिरिति सत्यः-संयम आगमो वा तमेषयेद् , एषयंश्च मैत्रीं-मित्रभावं भूतेषु-पृथिव्यादिजन्तुषु कल्पयेत्-कुर्यात् ॥२॥१६॥
अपरं चमाया पिया पहुसा भाया, भज्जा पुत्ता य ओरसा। नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ॥ १६२॥ एयमटुं सपेहाए, पासे समियदंसणे । छिंद गिद्धिं सिणेहं च, ण कंखे पुव्वसंथवं ॥ १६३ ॥
| मात्रादिर्न माता पिता स्नुषाः-वध्वो भ्राता भार्या पुत्राश्चोरसि भवा औरसाः-स्वयमुत्पादिताः, न अलं-समर्थास्ते मात्रादयो मम |* त्राणाय त्राणाय लुप्यमानस्य-छिद्यमानस्य कर्मणा-ज्ञानावरणीयादिना ॥ ३॥ १६२॥
एत-अनन्तरोक्तं अर्थ-वस्तु प्राकृतत्वात् संप्रेक्षया-स्वबुद्ध्या स्वप्रेक्षया वा, पश्येत्-अवधारयेत् , शमितं दर्शनं प्रस्तावामिथ्यात्वात्मकं येन स तथा, संश्छिन्द्यात् गृद्धिं-विषयाभिकानां स्नेहं च-खजनादिषु प्रेम, अपेर्गम्यत्वात् न-नैव काळे पुनः किं कुर्यात् इति अपेरर्थः, पूर्वसंस्तवं-पूर्वपरिचयं, एकग्रामोषितोऽयमित्यादिकम् ॥ ४॥ १६३ ॥
अमुमेवार्थ विशेषतोऽनूद्यास्यैव फलमाहगवासं मणिकुंडलं, पसवो दासपोरुसं। सव्वमेयं चइत्ता णं, कामरूवी भविस्ससि ॥१६४ ॥
XOXOXOXOXOXOXOXOXOXOXOXOX
केटाप.
Jain Educa
t ional
For Private & Personal use only
Kaw.jainelibrary.org