SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अन्तिके-समीपे गुरूणामिति गम्यं, विनयेत्-विनाशयेत् लोमहर्ष-रोमाञ्चं, हा मम मरणं भवतीत्यर्थः, तथा अभिप्रायभवं भेदंविनाशं देहस्य काङ्केत् , त्यक्तपरिकर्मतया, न तु मरणानुशंसया इति गमयति ॥ ३१॥ १५८ ॥ निगमनमाहअह कालंमि संपत्ते, आघायाय समुस्सयं । सकाममरणं मरई, तिण्हमन्नयरं मुणी ॥ १५९॥ त्ति बेमि ॥ | अथेति मरणेच्छानन्तरं काले-मरणे संप्राप्ते-"निष्फाइआ य सीसा सउणी जह अंडगं पयत्तेणं । बारस संवच्छरिअं, अह संलेहं तो करइ ॥१॥” इत्यादिक्रमेण समायाते, आपत्वात् आघातयन् संलेखनादिभिः समुच्छ्रयं-अन्तःकार्मणशरीरं बहिरौदारिक| शरीरं सकाममरणेनानन्तरोक्तेन म्रियते, त्रयाणां-भक्तिपरिज्ञेङ्गिनीपादपोगमनानामन्यतरेण, सूत्रत्वात् उभयत्र विभक्तिव्यत्ययः, मुनिः-तपस्वी ॥ ३२ ॥१५९ ॥ इति ब्रवीमीति प्राग्वत् ॥ ॥ इत्यकाममरणीयावचूरिः॥ मोहहहहर ॥ इति श्रीउत्तराध्ययने पञ्चमस्याकाममरणी याध्ययनस्यावचूरिः ॥ मीकर महामहरु 55 56365TREETERESE55सहमहम-5 में Jain Educatio n al For Privale & Personal use only Sajainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy