SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ उत्तरा अवचूर्णिः ॥४३॥ विपद्य शिलातले चूर्णितवपुः सप्तमं नरकं गतः। तर्हि कस्तत्त्वतः सुगतिगामी?, इत्याह-भिक्षादो-यतिः गृहस्थो वा सुव्रतः- पञ्चममसुशीलः कामति-गच्छति दिवम् ॥ २२॥ १४९॥ काममरणा___ यद् व्रतयोगाद्गृहस्थोऽपि दिवं याति तद् वक्तुमाह ध्ययनम् ५ अगारिसामाइयंगाई, सड्डी कारण फासए। पोसहं दुहओ पक्खं, एगराई न हावए ॥ १५० ॥ ___ अगारिणः सामायिकाङ्गानि-निःशंकताकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकाङ्गानि, सड्डिति-श्रद्धावान् , काय-16 | मनोवद्भिः स्पृशति-सेवते, पौषधं कुर्यात् , सामायिकाङ्गत्वेनैव सिद्धे पौषधस्य भेदेनोपादानमादरख्यापनार्थम् ॥ २३ ॥ १५०॥ अणुव्रताप्रस्तुतमेवार्थमुपसंहर्तुमाहएवं सिक्खासमावन्नो, गिहवासेऽवि सुव्वओ। मुच्चति छविपवाओ, गच्छे जक्खसलोगयं ॥ १५१॥ एवं-अमुनोक्तन्यायेन शिक्षया-व्रतसेवनात्मिकया समापन्नो-युक्तः शिक्षासमापन्नः, गृहवासेऽपि आस्तां प्रव्रज्यापर्याये, सुव्रतः-शोभनव्रतो मुच्यते, छविः-त्वक् पर्वाणि-जानुकूपरादीनि तद्योगादौदारिकशरीरमपि च्छविपर्व, ततः-तदनन्तरं च गच्छेत् , यक्षाः-देवाः, समानो लोकोऽस्येति सलोकस्तद्भवः सलोकता, यक्षैः-देवैः सलोकता यक्षसलोकता तां, अर्थात् देवगति, अनेन च पण्डितमरणावसरेऽपि प्रसङ्गतो बालपण्डितमरणमुक्तम् ॥ २४ ॥ १५१॥ ॥४३॥ साम्प्रतं प्रस्तुतमेव पण्डितमरणं फलोपदर्शनद्वारेणाहअह जे संबुडे भिक्खू, दुण्हमेग(प्र० मण्ण)यरे सिया। सव्वदुक्खपहीणे वा, देवं वावि महड्डिए ॥१५२ ॥ देवत्वम् XXXXXXXX Jain Educatio n al For Private & Personal use only djainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy