SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ * उत्तरा० अवचूर्णिः ॥४२॥ मरणमप्यास्तां जीवितमिति अपेरर्थः, सपुण्यानां-पुण्यवतां यथा-येन प्रकारेण भवतीति शेषः, मे-मम कथयत इति गम्यं, पञ्चममतदित्युपक्षेपसूत्रोपातं, अनुश्रुतं-अवधारितं, भवद्भिरिति शेषः, विशेषेण विविधैर्वा भावनादिभिः प्रकारैः प्रसन्ना-मरणेऽप्यना- काममरणाकुलितचेतसस्तत्सम्बन्धि मरणमपि विप्रसन्नं, न विद्यते आघातः-तथाविधयतनया अन्यप्राणिनां आत्मनश्च विधिवत् संलिखित- ध्ययनम् ५ तनुतया यस्मिंस्तदानाघातं, संयतानां वुसीमओत्ति आर्षत्वात् वश्यवतां-वश्य आत्मा येषां ते ॥ १८॥ १४५॥ | अर्थतस्य दुर्लभतामाहन इमं सव्वेसु भिक्खूमुं, न इमं सब्वेसु गारिसु । नाणासीला अगारत्था, विसमसीला य भिक्खुणो ॥ १४६ ॥ न-नैवेदं-पंडितमरणं सर्वेषां भिक्षुणां, किंतु केषाञ्चिदेव भावभिषणां, तथा चागारिणां दुरापास्तमेव, नेदं सर्वेष्वगारिषु, सकाममरयतो नानाशीला-अनेकविधव्रता अनेकभङ्गसम्भवादेशविरतेः, विषमशीलाश्च भिक्षवः, न सर्वेप्यनिदानिनोऽविकलचारित्रिणो गस्य दुर्लभता वा तत्कालं म्रियन्ते ॥ १९ ॥ १४६ ॥ विषमशीलतामेवाह संति एगेहि भिक्खूहि, गारत्था संजमुत्तरा। गारत्थेहि य सव्वेहि, साहवो संजमुत्तरा॥१४७॥ सन्त्येकेभ्यः कुप्रावनिकेभ्यो भिक्षुभ्यः, सूत्रत्वादगारस्थाः संयमेन देशविरत्यात्मकेनोत्तराः-प्रधानाः, अन्यभिक्षवो हि जीवा-X॥४२॥ द्यास्तिक्यादिरहिताः सर्वथा अचारित्रिणश्चेति कथं सम्यग्दृशो देशचारित्रिणो गृहिभ्यः संयमोत्तराः सन्तु, अगारस्थेभ्यश्च सर्वेभ्य इति-अनुमतिवर्जसर्वोत्तमदेशविरतिप्राप्तेभ्योऽपि साधवः संयमोत्तराः, परिपूर्णसंयमत्वात्तेषां, अत्र वृद्धसम्प्रदाय:-“एगो Jain Education nal For Private & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy