SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सकाममरण सम्प्रत्युपनयमाह एवं धम्मं विउक्कम्म, अहम्म पडिवज्जिया। बाले मचुमुहं पत्ते, अक्खे भग्गे व सोयइ ॥ १४२॥ शाकटिकवत् धर्म व्युत्क्रम्य-विशेषेणोलच्छयाधर्म प्रतिपद्य, बालो मृत्युमुखं प्राप्तः, अक्षे भग्ने शाकटिक इव शोचते, यथा हा! किमेतज्जानतापि मयेवमनुष्ठितमिति ॥ १५॥ १४२॥ शोचनानन्तरं किमसौ करोतीत्याह तओ से मरणंतंमि, बाले संतस्सई भया । अकाममरणं मरई, धुत्ते वा कलिणा जिए॥ १४३॥ ततः आतङ्कोत्पत्ती शोचनात् से इति सः मरणमेव अन्तस्तस्मिन्नुपस्थित इति शेषः, बालो-रागाद्याकुलचित्तः संत्रस्यति, नरकगमनभयात् , ततश्च सूत्रत्वादकाममरणेन म्रियते, वा शब्दस्येवार्थत्वात् , धूर्त इव कलिना-एकेन दायेन जितः शोचति, तथा चासावपि तुच्छैर्मनुजभोगैर्दिव्यसुखं हारितः शोचन्नेव म्रियते ॥ १६ ॥१४३ ॥ ___ एवं अकाममरणं, बालाणं तु पवेइयं । इत्तो सकाममरणं, पंडियाणं सुणेह मे ॥ १४ ॥ प्रस्तुतार्थं निगमयति, एतदू अकाममरणं बालानां प्रवेदितं, इतः-अकाममरणादनन्तरं सकाममरणं पण्डितानां सम्बन्धि शृणुत मे-मम कथयत इति शेषः॥१७॥१४४ ॥ यथा प्रतिज्ञातमाह मरणपि सपुण्णाणं, जहा मे तमगुस्सुयं । विप्पसनमणाघायं, संजयाणं वुसीमओ॥१४५ ॥ व्याख्या Jain Education For Privale & Personal use only idiainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy