________________
खलङ्गी
याध्य.२७
च पामरकादेः 'कान्तारम्' अरण्यम् 'अतिवर्तते' सुखातिवर्त्तितया खयमेवातिक्रमतीति दृष्टान्तः, उपनयमाहउत्तराध्य.
'योगे' संयमब्यापारे 'वहतः' तथैव प्रवर्त्तमानस्य इहापि प्राग्वत्प्रवर्तकस्य चाचार्यादेः 'संसारः' भवः अतिवर्तते । बृहद्वृत्तिः प्राग्वत् स्वयमेवातिकामति, इह च योगवहनमशठतेति सैव प्रागध्ययनार्थत्वेनोपवर्णिता फलोपदर्शनद्वारेणानेनो
तेति भावनीयमिति सूत्रार्थः ॥ तदेवं कथममी अशठतामासेव्य पुनर्जानादिसमाधिमन्तः शिष्याः स्युरिति तस्या गुणमभिधाय तद्गुणज्ञानमिव तद्विपक्षदोपावधारणमपि तदासेवनाङ्गमिति तद्विपक्षभूतशठतादोषा अपि वाच्याः,
ते च कुशिष्यखरूपाभिधानत एवाभिधातुं शक्यन्ते इति निर्वेदकत्वं खयं दोपदुष्टत्वं च तत्खरूपमवगमयितं दृष्टासन्तोपवर्णनायाह| खलुंके जो उ जोएइ, विमाणे किलिस्सई । असमाहिं च वेएइ, तुत्तओ य से भजई ॥३॥ एग डसइ पुच्छंमि, एगं विंधइभिक्खणं । एगो भंजइ समिलं, एगो उप्पहपट्टिओ॥४॥ एगो पडइ पासेणं, निवेसइ निविजई । उक्कुद्दइ उफ्फिडई, सढे बालगवी वए ॥५॥ माई मुद्धेण पडई, कुद्धे गच्छइ पडिवहं । मयलक्खेण चिट्ठाई, वेगेण य पहावई ॥ ६॥ छिन्नाले छिंदई सिलिं, दुईते भंजई जुगं । सेविय सुस्सुयाइत्ता, उज्जु
हित्ता पलायई ॥७॥ है यद्वा धर्मकथाऽनुयोगत्वादस्य प्रथमसूत्रे गर्गनामाऽऽचार्यः कथञ्चित्कुशिष्यैर्भग्नसमाधिरात्मनः समाधि प्रति
॥५५०॥
Jain Education in
For Private Personal Use Only
jainelibrary.org