________________
6AAAAAAA
जनन्यो भावमातरस्तु समितयः, एताभ्यः प्रवचनप्रसवात् , उक्तं हि-"एया पवयणमाया दुवालसंगं पसूयातो"त्ति, सुज्ञानत्वाच एतन्निक्षेप उपेक्षित इति गाथाचतुष्टयार्थः ॥ सम्प्रति नामान्वर्थमाहअट्रसुवि समिईसु अ दुवालसंगं समोअरइ जम्हा । तम्हा पवयणमायाअज्झयणं होई नायवं ४५९ ४
'अष्टाखपि' अष्टसङ्ख्यावपि समितिषु 'द्वादशाङ्गं प्रवचनं समवतरति-संभवति यस्मात् , ताश्चेहाभिधीयन्त इति गम्यते, तस्मात्प्रवचनमाता प्रवचनमातरो वोपचारत इदमध्ययनं भवति' ज्ञातव्यमिति गाथार्थः॥ गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्। अढप्पवयणमायाओ, समिई गुत्ती तहेव य । पंचेव य समिईओ, तओ गुत्तीउ आहिया ॥१॥इरियाभासेसणादाणे, उच्चारे समिई इय । मणगुत्ती वयगुत्ती, कायगुत्ती उ अट्ठमा ॥२॥ एयाओ अट्ट समिईओ, समासेण वियाहिया। दुवालसंगं जिणक्खायं, मायं जत्थ उपवयणं ॥३॥
सूत्रत्रयं प्रकटार्थमेव, नवरं 'समिति'त्ति समितयः 'गुत्ति'त्ति गुप्तयः, तत्र च समितिः-सम्यक्-सर्ववित्प्रवचनानुसारितया इतिः-आत्मनः चेष्टा समितिःतात्रिकी सञ्जाईयादिचेष्टासु पञ्चसु, गोपनं गुप्तिः-सम्यग्योगनिग्रहः तथैव चेति समुच्चये,उक्तं हि-'सम्यग्योगनिग्रहो गुप्ति रिति(तत्त्वा०अ०९ सू०४), भवन्त्वेताःप्रवचनमाताः, अष्टसङ्ख्यत्वं १ एताः प्रवचनमातरो द्वादशाङ्गं प्रसूताः
Jain Education in
For Private & Personel Use Only
How.jainelibrary.org