SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. त्यभ्युपगमः, स च किंविषयः इत्याह-प्रतिश्रवणं प्रतिश्रुतं-गुरी वाचनादिकं यच्छत्येवमेतदित्यभ्युपगमस्तस्मिन्, सामाचातथा चान्वाह-"वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए। अवितहमेयंति तहा अविकप्पेणं तहक्कारो॥१॥" र्यध्ययनं. वृहद्वृत्तिः अभीत्याभिमुख्येनोत्थानम्-उद्यमनमभ्युत्थानं तच 'गुरुपूय'त्ति सूत्रत्वाद् गुरुपूजायां, सा च गौरवार्हाणाम्-आचार्य॥५३५॥ ग्लानवालादीनां यथोचिताहारभेषजादिसम्पादनम् , इह च सामान्याभिधानेऽप्यभ्युत्थानं निमन्त्रणारूपमेव परि गृह्यते, अत एव नियुक्तिकृततत्स्थाने निमन्त्रणैवाभिहिता "छंदणा य निमंतणे"ति, तथा 'अच्छणे त्ति आसने प्रक|मादाचार्यान्तरादिसन्निधौ अवस्थाने उप-सामीप्येन सम्पादनं-गमनं सम्पदादित्वाविपि उपसंपद्-इयन्तं कालं भवदन्तिके मयाऽऽसितव्यमित्येवंरूपा, इयं च ज्ञानार्थतादिभेदेन त्रिधा, तथा चोक्तम्-"उवसंपया य तिविहा णाणे तह दसणे चरिते य"त्ति 'एवम्' इत्युक्तप्रकारेण 'दुपंचसंजुत्त'त्ति आर्षत्वात् द्विपञ्चकसंयुक्ता दशसंख्यायुक्तामित्यर्थः, [४सामाचारी 'प्रवेदयेत्' कथयेत् आपत्वाद गुरुः शिष्यायेति शेषः, अनेन च गुरुणा सदा तदुपदेशपरेणैव भवितव्य-13 मित्यर्थत उक्तं, पठ्यते च-'एसा दसंगा साहूणं, सामायारी पवेइय'त्ति, एतच स्पष्टमिति सूत्रत्रयार्थः ॥ एतावता दशविधसामाचारीमभिधायौघसामाचारी विवक्षुरिदमाह १ वाचनाप्रतिश्रवणे उपदेशे तथा सूत्रार्थकथनायाम् । अवितथमेतदिति तथा अविकल्पेन तथाकारः ॥ १॥२ उपसंपञ्च त्रिविधा ज्ञाने तथा दर्शने चारित्रे च ॥५३५॥ Jain Education inte For Private & Personal Use Only M.ininelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy