SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. भिक्खेण न मे कजं मज्झ करणं तु धम्मचरणेणं । पडिवज धम्मचरणं मा संसारंमि हिंडिहिसि ४७ला। यज्ञीयाबृहद्वृत्तिः ..18 सो समणो पवइओ धम्म सोऊण तस्स समणस्स। जयघोसविजयघोसा सिद्धि गया खीणसंसारा ४७९ ध्यय. २५ गाधानव व्याख्यातप्रायमेव, नवरम् , 'एगराइयाए'त्ति एकरात्रिक्या 'प्रतिमया' तथाविधाभिग्रहविशेषरूपया ॥५३१॥ न तु द्वादश्या भिक्षप्रतिमया, तत्र मासक्षपणासम्भवात् , तथा च तत्वरूपम्-“एगराईयं भिक्खुपडिमं पडिवण्णस्स अणगारस्स णिचं वोसटकाए (यस्स) जाव अहियासे० कप्पति से अट्टमेणं भत्तेणं अपाणएणं बहिया गामस्स जाव रायहाणीए वा ईसिं दोवि पाए साहट्ट बग्घारियपाणिस्स एगपोग्गलदिहिस्स अणिमिसनयणस्स ईसिपब्भारगएणं |काएण अहापणिहिएहिं गत्तेहिं सविंदिएहिं गुत्तेहिं ठाणं ठाइत्तए" इत्यादि, तत्राष्टममेवोक्तमत्र तु वक्ष्यति-'मासक्ष४.पणेन खेदितशरीर' इति । 'विहरन्' अप्रतिबद्धविहारमाचरन् , अयं च भावत एकस्थानस्थितस्यापि संभवत्यत |उच्यते-'वसुधा' पृथ्वी 'दृइजंतो'त्ति परिभ्रमन् तथा 'उद्याननिषण्णः' उद्यानाश्रितः सन् मासक्षपणेन खेदितंश्रममानीतं शरीरं न पुनर्मनोऽस्येति मासक्षपणखेदितशरीरः 'बंभणिजे'त्ति ब्राह्मणानामिज्या-पूजा यस्मिन् स १ एकरात्रिकी भिक्षुप्रतिमा प्रतिपन्नस्यानगारस्य नित्यं व्युत्सृष्टकायस्य यावद्ध्यासयतः कल्पते तस्याष्टमेन भक्तेनापानकेन बहि मात् ॥५३॥ यावद्राजधान्या वा ईषत् द्वावपि पादौ संहृत्य (वर्तुलाकारेण भूमावलग्नतया वा स्थापयित्वा) लम्बमानपाणेरेकपुद्गलदृष्टिकस्यानिमिषनयनस्येपत्याग्भारगतेन कायेन यथाप्रणिहितैः गात्रैः सर्वैरिन्द्रियैर्गुप्तः स्थानं स्थातुं (कायोत्सर्ग विधातुम् ) Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy