________________
जितः 'धर्मम्' अहिंसादि 'श्रुत्वा' आकर्ण्य 'अनुत्तरं प्रधानं, पठ्यते च-सोचा ण केवलं ति, तत्र च 'केवलं' विशुद्धमिति सूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्ननयोनिष्क्रमणफलमाहखवित्ता पुव्वकम्माई, संजमेण तवेण य । जयघोसविजयघोसा, सिद्धिं पत्ता अणुत्तरं ॥ ४३ ॥ तिबेमि ॥
॥जन्नइज्जं ॥२५॥ 1| सुगममेव ॥ सकलाध्ययनतात्पर्यार्थमुपदर्शयन् सूत्रस्पर्शिकनियुक्तिमाह नियुक्तिकृत्
अह एगराइआए पडिमाए सो मुणी विहरमाणो। वसुहं दूइजतो पत्तो वाणारसिं नयरिं ॥ ४७१ ॥| सो उजाण निसन्नो मासक्खमणेण खेइयसरीरो। भिक्खट्र बंभणिजे उवढिओ जन्नवाडंमि॥४७२ ॥ अह भणई जयघोसं कीस तुम आगओ ? इहं भंते !।नहु ते दाहामि इओ जायाहि हु अन्नओ भिक्खं ॥ सो एवं पडिसिद्धो जन्नवाडंमि जायगेण तहिं । परभत्थदिट्ठसारो नेव य तुट्ठो नवि अ रुट्ठो ॥४७४॥ अह भणई अणगारोजं जायग! आउसो निसामेह । वयचरिय भिक्खचरिआ दिट्ठा साहूण चरणंमि ॥ रजाणि उ अवहाया रायसिरिंअ(त)णुचरंति भिक्खाए।समणस्सउ मुक्कस्सा भिक्खा चरणं च करणं च ॥ संजाणंतो भणई जयघोसंजायगो विजयघोसो। अस्थि उपभूअमन्नं भुंजउ भयवं! पगामाए ॥४७७॥
उत्तराध्य.८९४ Jain Education in
For Private & Personel Use Only
Mirjainelibrary.org