________________
-
३६
उत्तराध्य.
तस्यापि सागरोपममेव, उक्तं हि-"चमरवलि सारमहियं" 'सेसाणं'ति, जघन्येन दशवर्षसहस्राणि प्रमाणमस्या दिजीवाजीव
* दशवर्षसहस्रिका, इयमपि सामान्योक्तावपि किल्विपिकाणामेव स्थितिः, स्थितिप्रभावादीनां देवेषु सहैव ह्रासादिति, बृहद्वृत्तिः
विभक्ति. उत्तरत्रापि भावनीयम् । तथा पल्योपमं वर्षलक्षाधिकमिति ज्योतिषामुत्कृष्टस्थित्यभिधानं चन्द्रापेक्षं, सूर्यस्य तु ॥७०४॥ वर्षसहस्राधिकं पल्योपममायुः, ग्रहाणां तदेव अ(न)तिरिक्तं, नक्षत्राणां तस्यैवार्द्ध, तारकाणांतचतुर्भागः तथा पल्यो
|पमाष्टभागो ज्योतिष्षु जघन्यस्थितिरित्यपि तारकापेक्षमेव, शेषाणां पल्योपमचतुर्भागस्यैव जघन्यस्थितित्वात् , यत उक्तं 'चतुर्भागः शेषाणा'मिति (तत्त्वा-अ०४ सू० ५३) ! इह च सर्वत्रोक्तरूपयोरुत्कृष्टजघन्यस्थित्योरपान्तरालवर्तिनी मध्यमा स्थितिरिति द्रष्टव्यम् । तथा 'प्रथमे' इति प्रक्रमाद् अवेयकेऽधस्तनाधस्तने, एवं द्वितीयादिष्वपि । अवेयक इति सम्बन्धनीयम् । अविद्यमानं जघन्यमिति-जघन्यत्वमस्यामित्यजघन्या तथा अविद्यमानमुत्कृष्टमित्युत्कृष्टत्वमस्यामित्यनुत्कृष्टा अजघन्या चासावनुत्कृष्टा चाजघन्यानुत्कृष्टा, मकारोऽलाक्षणिकः, महच्च तदायुःस्थित्याद्यपेक्षया विमानं च महाविमानं तच तत्सर्वे-निरवशेषा अर्यमानत्वादर्थाः-अनुत्तरसुखादयो यस्मिंस्त(त्तथा तच त)त्सर्वार्थ च महाविमानसर्वार्थ तस्मिन्, स्थितिरिति सर्वत्रायुःस्थितिरेव, कायस्थितित्वाभिधाने तत्रानन्त
॥७०४॥ रमनुत्पत्तिरेवेत्यभिप्राय इति सप्तविंशतिसूत्रार्थः ॥
१ चमरबल्योः सागरोपममधिकं (च) शेषाणां
Jain Education Intem
For Private & Personal Use Only
Mmjainelibrary.org