SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 4 २. XXXXXXX1iOOLTE: उकोसेण ठिई भवे । तइयंमि जहन्नेणं, चउवीसं सागरोवमा ॥ २३४ ॥ छब्बीससागराइं, उक्कोसेण ठिई भवे। चउत्थयंमि जहन्नेणं, सागरा पणवीसई ॥ २३५ ।। सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमंमि जहनेणं, सागरा उ छवीसई ॥ २३६ ॥ सागरा अट्ठवीसं तु, उक्कोसेण ठिई भवे । छटुंमि जहन्नेणं, सागरा सत्तवीसई ॥ २३७ । सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमं जहन्नेणं, सागरा अट्ठवीसई ॥ २३८ ॥ तीसं तु सागराई, उक्कोसेण ठिई भवे । अट्ठमंमि जहन्नेणं, सागरा अउणतीसई ॥ २३९॥ सागरा इकतीसं तु, उक्कोसेण ठिई भवे । नवमंमि जहन्नेणं, तीसई सागरोवमा ।। २४०॥ तित्तीससागरा ऊ, उक्कोसेण ठिई भवे । चउरॉपि विजयाईसुं, जहन्ना इकतीसई ॥ २४१ ॥ अजहन्नमणुक्कोसं, तित्तीसं सागरोवमा । महाविमाणसवढे, ठिई एसा वियाहिया ॥ २४२ ॥ जा चेव उ आउठिई, देवाणं तु वियाहिया । सा तेसिं कायठिई, जहन्नमुक्कोसिया भवे ॥ २४३ ॥ क्षेत्रकालाभिधायि सूत्रद्वयं प्राग्वत्, सादिसपर्यवसितत्वभावनाथ साहीयमित्यादि सप्तविंशतिः सूत्राणि प्रायो निगदसिद्धान्येव, नवरं 'साहीय'त्ति प्राकृतत्वात्साधिकं 'सागर'मिति सागरोपममेकमुत्कृष्टेन स्थितिर्भवेद् ‘भौमे४यकानां' भवनवासिनाम् , इयं च सामान्योक्तावप्युत्तरनिकायाधिपस्य बलेरेवावगन्तव्या, दक्षिणनिकाये विन्द्र २. Jain Education Mww.jainelibrary.org For Private & Personal Use Only kelinal
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy