________________
उत्तराध्य. दिवस्तुत्वं, तदवस्तुत्वे चावस्तुनो जन्यत्वायोगात्तत्पूर्वस्यापि क्षणस्य एवं पूर्वपूर्वक्षणानामपि सौगतस्याभावरूपतैव जीवाजीव वृहद्वृत्तिः
प्राप्तेति पूर्वसन्तानमिच्छतो मुक्तेरपि भावरूपता बलादायाति, तथा सर्वथाऽऽत्मगुणोच्छित्तिरूपतायां निःश्रेयस-विभक्तिः
स्यात्मनोऽप्यभावप्रसक्तिः, सर्वथा गुणाभावे हि गुणिनोऽप्यभाव एव, अशेषरूपाधभाव इव घटादेरिति सूक्ष्मधिया ॥६८७॥
भावनीयमिति सूत्रार्थः ॥ उक्तग्रन्थेनावगतमपि विप्रतिपत्तिनिराकरणार्थ पुनः क्षेत्रं स्वरूपं च तेषामाह___ लोएगदेसे ते सव्वे, नाणदंसणसन्निया। संसारपारनिच्छिन्ना, सिद्धिं वरगई गया ॥६७ ॥
लोकैकदेशे पाठान्तरतो लोकाग्रदेशे वोक्तरूपे 'ते' इति सिद्धाः, अनेन 'मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः' इत्यपास्तं भवति, सर्वगतत्वे ह्यात्मनामेतद्भवेत् , तथात्वे च सर्वत्र सर्वदा वेदनादिप्रसङ्गः, तथा 'सर्वेनिरवशेषा ज्ञानदर्शनसज्ञिताः संसारस्य पारः-पर्यन्तस्तं निस्तीर्णाः-पुनरागमनाभावलक्षणेनाधिक्येनातिक्रान्ताः सिद्धिं वरगतिं गताः इति प्राग्वत् , इह चायेन विशेषणेन मा भूत्केषाञ्चिज्ज्ञानसज्ञा परेषां दर्शनस व केवला, किन्तूमे अपि सर्वेषामिति, द्वितीयेन-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि,
६८७॥ ६|भवं तीर्थनिकारतः॥१॥” इति मते तेषामनिष्ठितार्थदोषप्रसङ्गेन पुनरावृत्तिरिति, तृतीयेन तु क्षीणकर्मत्वेन खव
शत्वादिविशेषणवत्त्वेऽप्येषां खवशस्यानभिसन्धिः कृतकृतत्यस्य च यथाखभावेनास्योपयोग इष्टः, 'तथागतिः स्यात्वभावेनेति वचनादुत्पत्तिसमये सक्रियत्वमप्यस्तीति ख्याप्यते, इदं च सूत्रं यत्र दृश्यते तत्रेत्थं नेयं, प्रत्यन्तरेषु च न
MOCRACCORDINGk:
in Education c
osa
For Private & Personel Use Only
Raw.jainelibrary.org