________________
उत्तराध्य.
बृहद्वृत्तिः
॥६८४॥
समये भवक्षयस्तस्मिन्नेव मोक्षस्तत्र गतिश्चेति, आह च भगवान् वाचक:-"द्रव्यस्य कर्मणो यद्वदुत्पत्त्यारम्भवीतयः । जीवाजीव समं तथैव सिद्धस्य, गतिमोक्षभवक्षयाः॥१॥” इति सूत्रद्वयार्थः ॥ लोकाग्रे गत्वा सिद्ध्यन्तीत्युक्तं, लोकाग्रं चेपत्ता
| विभक्तिः ग्भाराया उपरीति यावति प्रदेशेऽसौ यत्संस्थाना यत्प्रमाणा यद्वा च तदभिधानायाह
बारसहिं जोयणेहिं, सब्वट्ठस्सुवरि भवे । ईसीपभारनामा उ, पुढवी छत्तसंठिया ॥५७॥ पणयाल सयसहस्सा, जोअणाणं तु आयया । तावइयं चेव विच्छिन्ना, तिगुणो साहिय (तस्सेव) परिरओ ॥५८॥ अट्ठजोयणवाहल्ला, सा मज्झमि वियाहिया। परिहायंती चरिमंते, मच्छीपत्ताउ तणुययरी ॥ ५९॥ [ अजुणसुवन्नगमई, सा पुढवी निम्मला सहावेणं । उत्ताणयछत्तयसंठिया य भणिया जिणवरेहिं ]
संखंककुंदसंकासा, पंडुरा निम्मला सुभा ॥ द्वादशभिर्योजनैः प्रकृत्यादित्वात्तृतीया 'सर्वार्थस्य' सर्वार्थनाम्नो विमानस्य 'उपरि' ऊध्य भवेत्' स्यात् ईषत्प्राग्भारेति र नाम यस्याः सा ईषत्प्राग्भारनामा, 'अनो बहुव्रीहे' (पा०४-१-१२) रिति निषेधान्नान्तत्वेऽपि डाप् न भवति, ईषदादिनामोपलक्षणं चैतत् , अनेकनामधेयाभिधेयत्वात्तस्याः, उक्तं हि-"ईसीति वा ईसीपब्भारा इ वा तणुइ वा तणुतणुतीति वा सिद्धीति वा सिद्धालएति वा मुत्ती ति वा मुत्तालएति वालोयग्गेइ वा लोयग्गथूमियाइ वा लोयप
॥६८४॥
Jain Education Inter
For Private & Personel Use Only
C
ainelibrary.org