________________
ICROCESS
उत्तराध्य. सिझंते जुगवं दुवे । चत्तारि जहन्नाए, जवमज्झहुत्तरं सयं ॥ ५४॥ चउरुडलोए य दुवे समुद्दे, तओ जीवाजीव बृहद्घत्तिः वीसमहे तहेव । सयं च अट्ठत्तर तिरियलोए, समएणेगेण उ सिज्झई धुवं ॥५५॥
विभक्ति । 'दश दशसङ्ख्याश्चशब्द उत्तरापेक्षया समुच्चये 'नपुंसकेषु' वर्द्धितचिर्पितादिषु विंशतिः 'इत्थीयासु यत्ति स्त्रीषु च ॥६८३॥
पुरुषेषु चाष्टभिरधिकं शतमष्टशतं 'समयेन' अविभागकालरूपेण 'एकेन' एकसङ्ख्येन, प्रकृत्यादित्वात्तृतीया, 'सियति' निष्ठितार्थं भवति, चत्वारो गृहिलिङ्गेऽन्यलिङ्गे दशैव च, स्खलिङ्गेन चाष्टशतं समयेनकेन सिध्यति । 'उत्कृटावगाहनायां तु' उक्तरूपायां सिध्यतः 'युगपत्' एककालं 'द्वौ' द्विसङ्ख्यौ 'चत्वारः' चतुःसङ्ख्याः 'जहन्नाए'त्ति जघन्यावगाहनायां 'जवमझ'त्ति यवमध्यमिव यवमध्या-मध्यमावगाहना तस्याम् 'अष्टोत्तरं शतम्' अष्टोत्तरश
तसङ्ख्याः , यवमध्यत्वं चैषां मध्यमावगाहनायामुत्कृष्टजघन्यावगाहनयोर्मध्यवर्त्तित्वात् , तदपेक्षया च बहुतरसङ्ख्यादावेन स्थूलतयेव भासमानत्वादिति भावनीयमिति । चत्वार ऊर्द्धलोके च द्वौ समुद्रे त्रयो जले विंशतिः 'अधः'४
इत्यधोलोके 'तथैव' तेनैव प्रकारेण शतं च 'अष्टोत्तरम्' अष्टाधिकं तिर्यग्लोके समयेनकेन तु सिद्ध्यति, तुशब्दश्चशब्दश्च क्वचित्पूरणे क्वचिच पुनरर्थे व्याख्येयः। एतत्सूत्रस्थाने चान्ये सूत्रद्वयमित्थं पठन्ति-"चउरो उडलोगमि,
॥६८३॥ वीसपहुत्तं अहे भवे । सयं अट्टोत्तरं तिरिए, एगसमएण सिज्झई ॥१॥ दुवे समुद्दे सिझंती, सेसजलेसु ततो जणा। एसा उ सिज्झणा भणिया, पुव्वभावं पडुच्च उ ॥२॥" एतच व्याख्यातप्रायमेवेति सूत्रचतुष्टयार्थः ॥ इत्थं
OC%9
Jan Eduentan
For Private & Personal Use Only
W
w.jainelibrary.org