SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ COCOLLECTION क्यादिवत् कटुकाश्च सुण्ठ्यादिवत् कपायाश्च अपक्ककपित्यादिवत्तिक्तकटुकषायाः आम्लाः आम्लतसादिवत् मधुराः शर्करादिवत् कर्कशाः पाषाणादिवत् मृदवः हंसरूतादिवत् गुरवः हीरकादिवत् लघवः अर्कतूलादिवत् शीताः मृणालादिवत् उष्णाः वयादिवत् स्निग्धाः घृतादिवत् रूक्षाः भूत्यादिवत् , उपसंहारमाह-'इती'त्यमुना प्रकारेण स्पर्शपरिणताः 'एते' स्कन्धादयः पूरणगलनधर्माणः पुद्गलाः 'समुदाहृताः' सम्यक्प्रतिपादितास्तीर्थकृदादिभिः। संतिष्ठन्त एभिः स्कन्धादय इति संस्थानानि तद्रूपेण परिणताः परिमण्डलादयः प्राग्वद्यावर्णितखरूपा एव ७ । सम्प्रत्येषामेव परस्परसंवेधमाह-वर्णतः 'यः' स्कन्धादिर्भवेत्कृष्णः 'भइए'त्ति भाज्यः ‘से उ'त्ति स पुनः 'गन्धतः' गन्धमाश्रित्य सुरभिगन्धी दुर्गन्धो वा स्यात् न तु नियतगन्ध एवेति भावः, एवं रसतः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि च, अन्यतररसादियोग्य एवासी भवेदिति हृदयम्, अत्र च गन्धौ द्वौ रसाः पञ्च स्पर्शा | अष्टौ संस्थानानि पञ्च, एते च मीलिता विंशतिरित्येक एव कृष्णवर्ण एतावतो भङ्गान् लभते २०, एवं नीलोऽपि २०, लोहितोऽपि २०, पीतक इति-हारिद्रः सोऽपि २०, 'सुकिलत्ति शुक्लोऽप्येतावत एव भङ्गान् लभत इति । २०, एवं पञ्चभिरपि वर्णैर्लब्धं शतम् १००। गन्धतो यः स्कन्धादिर्भवेत् 'सुम्भि'त्ति सुरभि ज्यः स तु वर्णतो ऽन्यतरकृष्णादिवर्णवान् स्यादितिभावः, एवं रसतः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि च, इह च रसादयोऽष्टादश हते च पञ्चभिर्वणैर्मीलितैस्त्रयोविंशतिर्भवन्ति २३, एवं च दुर्गन्धविषया अप्येतावन्त एव २३, ततश्च गन्धद्वयन M ww.ininelibrary.org For Private & Personal Use Only Jain Educat
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy