________________
बृहद्वृत्तिः
उत्तराध्य. ओथि अ॥४०॥फासओ लुक्खए जे उ, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओवि
जीवाजीव अ॥४१॥ परिमंडलसंठाणे, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए फासओ वि य॥४२॥ संठा
दणओ भवे वट्टे, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए फासओवि अ॥४३॥ संठाणओ भवे विभक्ति. ॥६७६॥ तंसे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओवि अ॥ ४४ ॥ संठाणओ य चउरंसे, भइएका
से उ वण्णओ। गंधओ रसओ चेव, भइए फासओवि अ॥४५॥ जे आययसंठाणे, भइए से उ वन्नओ। गंधओ रसओ चेव, भइए फासओवि य ॥ ४६ ॥
वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतश्च, अयमर्थः-वर्णादीन्पश्चाश्रित्य 'विज्ञेयः' ज्ञातव्यः 'परिणामः' खरूपावस्थितानामेव वर्णाद्यन्यथाऽन्यथाभवनरूपः 'तेषाम्' इति परमाणूनां स्कन्धानां च 'पञ्चधा' पञ्चप्रकाराः, भेदहेतोवर्णाद्यपधेः पञ्चविधत्वादिति भावः । प्रत्येकमेषामेवोत्तरभेदानाह-'वर्णतः परिणताः' वर्णपरिणामभाज इत्यर्थः 'ये'
अण्वादयः 'तुः' पूरणे पञ्चधा ते 'प्रकीर्तिताः' प्रकर्षेण सन्देहापनेतृत्वलक्षणेन संशब्दिताः, तानेवाह-कृष्णाः कजहै लादिवत् नीलाः नील्यादिवत् लोहिता हिङ्गुलुकादिवत् हारिद्राः हरिद्रादिवत् शुक्लाः शङ्खादिवत् 'तथेति समुच्चये। ६७६॥ 'गन्धतो' इत्यादीनि स्पष्टान्येव नवरं 'सुब्भि' (गन्ध)त्ति सुरभिगन्धो यस्मिन् स तथाविधः परिणामो येषां तेऽमी सुरभिगन्धपरिणामाः श्रीखण्डादिवत, 'दुन्भि'त्ति दुरभिर्गन्धो येषां ते दुरभिगन्धा लशुनादिवत् , तिक्ताश्च कोसात
JainEducation
For Private
ww.jainelibrary.org
Personal Use Only