SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ मान् भवति, यद्वा यो न सजत्यागन्तुं प्रव्रज्यापर्यायागार्हस्थ्यपर्यायमिति गम्यते, तथा 'प्रव्रजन्' प्रव्रज्यां गृह्णन् । ६न शोचते-न खिद्यते, किन्त्विदमेव मनुजजन्मफलमिति मन्यमानः स रभसैवाभिनिष्क्रामति, शेषं तथैव, व्याख्या द्वयेऽपि च निःस्पृहतैवोच्यते । तथा 'जातरूपं' वर्ण ततो जातरूपमिव जातरूपं, यः कीदृशः सन् ?-महामहति मकारस्यालाक्षणिकत्वान्महानर्थः-प्रयोजनं मुक्तिरूपमस्येति महार्थो, जातरूपस्य त्वर्थो विषघातादिः, तथा 'निढुंतमलपावकं' निर्मातं-भस्मीकृतं ततो निर्मातमिव निर्मातं मल इवात्मनो विशुद्धखरूपघातितया तापापमेव पापकं येनासौ निर्मातमलपापको, जातरूपं तु प्राकृतत्वात् पावकेन-अग्निना निर्मातो मलः-किट्टात्मिकोऽस्येति पावकनिर्मातमलम् , अन्यच-रागश्च-प्रतिबन्धात्मको द्वेषश्च-अप्रीतिरूपो भयं च-इहलोकभयादि रागद्वेषभयानि तान्यतीतो-निष्क्रान्तो रागद्वेषभयातीतो रागादिरहित इत्यर्थः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, पठ्यते एच-'जायरूवं जहामटुंति 'यथे' त्यौपम्ये आमृष्टं-तेजःप्रकर्षारोपणाय मनःशिलादिना समन्तात्परामृष्टम् , अनेन जातरूपस्य बाह्यो गुण उक्तः, पावकनितिमलमिति चान्तरः, ततो जातरूपवद्वाबान्तरगुणान्वितः, अत एव रागाद्यतीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् । किञ्च-त्रसप्राणिनो विज्ञाय 'सङ्ग्रहेण' सङ्केपेण चशब्दाद्विस्तरेण च, तथा 'स्थावरान्' पृथिव्यादीन् , यदिवा संगृह्यत इति सङ्ग्रहो-चकल्पादिस्तेन हेतुना, जीवरक्षार्थत्वात्तस्य, चशब्दो भिन्नक्रमः, तत एव स्थावरांश्च, पठ्यते च-'संगहेण सथावरे'त्ति 'सस्थावरान्' स्थावरसहितान् यो 'न हिनस्ति' CSCCUCUSSESSACROCARDCOM Jain Education in For Private Personel Use Only Liainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy