________________
उत्तराध्य.
बृहद्वृत्तिः
| अमगारन - तिमार्गाध्य. ३५
॥६६४॥
जवणट्ठाए महामुणी ॥ १७॥ अचणं रयणं चेव, वंदणं पूअणं तहा । इड्डीसकारसम्माणं, मणसावि न पत्थए ॥१८॥ मुक्कं झाणं झियाइजा, अणियाणे अकिंचणे । वोसहकाए विहरिजा, जाव कालस्स पजओ ॥ १९॥ निज्जूहिऊण आहारं, कालधम्मे उवहिए । चहऊण माणुसं बुदि, पडू दुक्खा विमुच्चई ॥२०॥ |निम्ममो निरहंकारो, वीयराओ अणासवो। संपत्तो केवलं नाणं, सासयं परिनिव्वुडे ॥ २१॥ त्तिबेमि ॥
॥अणगारमग्गं॥ ३५॥ ___ 'गृहवासं गृहावस्थानं यदिवा गृहमेव वा पारवश्यहेतुतया पाशो गृहपाशस्तं 'परित्यज्य' परिहत्य 'प्रव्रज्यां' सर्वसङ्गपरित्यागलक्षणां भागवतीं दीक्षाम् 'आश्रितः' प्रतिपन्नो मुनिः 'इमान्' प्रतिप्राणि प्रतीततया प्रत्यक्षान् 'सङ्गान्' पुत्रकलत्रादीस्तत्प्रतिवन्धान् वा 'विजानीयात्' भवहेतवोऽमीति विशेषेणावबुध्येत, निश्चयतो निष्फलस्यासत्त्वाज्ज्ञानस्य च विरतिफलत्वात्प्रत्याचक्षीतेत्युक्तं भवति, सङ्गशब्दव्युत्पत्तिमाह-'जेहिं ति सुब्व्यत्ययाद् येषु 'सज्यन्ते प्रतिबध्यन्ते, अथवा यैः सङ्गैः 'सज्यन्ते' संबध्यन्ते ज्ञानावरणादिकर्मणेति गम्यते, के ते?-'मानवाः' मनुष्या उपलक्षणत्वादन्येऽपि जन्तवः । 'तथा' इति समुच्चये 'एवेति पूरणे 'हिंसा' प्राणव्यपरोपणम् 'अलीकम्' अनृतभाषणं 'चौर्यम्' अदत्तादानम् 'अब्रह्मसेवनं' मैथुनाचरणमिच्छारूपः काम इच्छाकामस्तं वा-अप्राप्तवस्तुकाङ्क्षारूपं 'लोहंच' लब्धवस्तुविषयगृयात्मकम् , अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च 'संयतः' यतिः 'परिवर्जयेत्' परिक्षेत।
RECCXXXXCh
॥६६४||
Jain Education Intel
For Private & Personel Use Only
ainelibrary.org