________________
उत्तराध्य.
लेश्याव्ययनं. ३४
बृहद्वृत्तिः
CARECHAROSASUSCAME S
वाक्यालङ्कारे 'उत्कृष्टा' अनन्तरमुक्तरूपा 'सा उ'त्ति सैव 'समयमभहिय'त्ति समयाभ्यधिका जघन्येन नीलायाः, 'पलियमसंखिजत्ति प्राग्वत्पल्योपमासङ्खयेयश्च भाग उत्कृष्टा स्थितिनवरमुक्तहेतोरवे बृहत्तरोऽयमसङ्ख्येयभागो गृह्यते। या नीलायाः स्थितिः खलुत्कृष्टा 'सा उत्ति सैव समयाभ्यधिका जघन्येन कापोतायाः पल्योपमासङ्ख्येयश्च भाग उत्कृष्टा स्थितिः, एतावदायुषामेव भवनपतिव्यन्तराणामिमे मन्तव्ये, इहाप्युक्तहेतोरेव पूर्वस्माद्बहत्तरोऽसङ्ख्यातभागः परिगृह्यते । इत्थं निकायद्वयभाविनीमाद्यलेश्यात्रयस्थितिमुपदय समस्तनिकायभाविनी तेजोलेश्यास्थितिमभिधातुं प्रतिज्ञासूत्रमाह-'तेण'त्ति ततः परं प्रवक्ष्यामि तेजोलेश्यां, 'यथेति येनावस्थानप्रकारेण सुरगणानां भवति तथेत्युपस्कारः, किमन्यतरनिकायानामेवामीषामुतान्यथेत्याह-भवनपतिवाणमंतरज्योतिर्वैमानिकानां चतुर्निकायानामिति योऽर्थः, 'चः' पूरणे, प्रतिज्ञातमेवाह-पल्योपमं जघन्या उत्कृष्टा 'सागर'त्ति सागरोपमे 'तुः प्राग्वत् द्विसङ्खये अधिके-अर्गले, कियतेत्याह-पल्योपमासङ्खयेयेनेति योगः, भवति तैजस्थाः स्थितिरिति प्रक्रमः, इयं च सामान्योपक्रमेऽपि वैमानिकनिकायविषयतयैव नेया, तत्र च सौधर्मशानदेवानां जघन्यत उत्कृष्टतश्चैतावदायुषः सम्भवात् , उपलक्षणं चैतच्छेपनिकायतेजोलेश्यास्थितेः, ततश्च भवनपतिव्यन्तराणां जघन्यतो दशवर्षसहस्राणि, उत्कृष्टतस्तु भवनपतीनां सागरोपममधिकं, व्यन्तराणां च पल्योपमं, ज्योतिष्काणां तु जघन्यतः पल्योपमाष्टभागः, उत्कृष्टतस्तु वर्षलक्षाधिकं पल्योपमम्, एतावन्मात्राया एवैषां जघन्यत उत्कृष्टतश्चायुःस्थितेः सम्भवात् । 'दसवास
॥६६॥
Jain Education
For Private & Personel Use Only
KNaw.jainelibrary.org