________________
लेश्याध्य
यनं. ३४
उत्तराध्य.
धसपरिणामो, निस्संसो अजिइंदिओ। एयजोगसमाउत्तो, कण्हलेसं तु परिणमे ॥२२॥ इस्साअमरिसअतवो,
अविज माया अहीरिया । गेही पओसे य सढे, रसलोलुए सायगवेसए य ॥२३॥ आरंभा अविरओ, बृहद्वृत्तिः खुद्दो साहस्सिओ नरो। एयजोगसमाउत्तो, नीललेसं तु परिणमे ॥२४॥ वंके वंकसमायारे, नियडिल्ले अणु॥६५५॥
ज्जुए। पलिउंचग ओवहिए, मिच्छदिट्ठी अणारिए ॥२५॥ उप्फालगदुहवाई य, तेणे अविय मच्छरी । 18 एयजोगसमाउत्तो, काउलेसं तु परिणमे ॥२६॥ नीआवित्ती अचवले, अमाई अकुऊहले । विणीयविणए दंते,
जोगवं उवहाणवं ॥ २७॥ पियधम्मे ढधम्मे, वजभीरू हिएसए । एयजोगसमाउत्तो, तेउलेसं तु परिणमे ॥ २८ ॥पयणुकोहमाणो य, मायालोभे य पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ २९ ॥ तहा य पयणुवाई य, उवसंते जिइंदिए। एयजोगसमाउत्तो, पम्हलेसं तु परिणमे ॥ ३०॥ अट्टरुहाणि वज्जित्ता, धम्मसुक्काणि साहए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥ ३१॥ सरागे वीयरागे वा, उवसंते | |जिइंदिए । एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे ॥ ३२॥
पञ्चाश्रवा-हिंसादयस्तैः प्रमत्तः-प्रमादवान् पञ्चाश्रवप्रमत्तः पाठान्तरतः पञ्चाश्रवप्रवृत्तो वाऽतस्त्रिभिः प्रस्ता- वान्मनोवाकायैः 'अगुप्तः' अनियनितो मनोगुप्त्यादिरहित इत्यर्थः, तथा 'पटसु' पृथ्वीकायादिषु 'अविरतः' अनिवृदत्तस्तदुपमर्दकत्वादेरिति गम्यते, अयं चातीव्रारम्भोऽपि स्यादत आह-तीव्रा-उत्कटाः खरूपतोऽध्ववसायतो
INOCEROSAGARMAC
६५५॥
Jain Education inte
For Private & Personal Use Only
djainelibrary.org