________________
उत्तराध्य. जह तिकडयस्स य रसो तिक्खो जह हस्थिपिप्पलीए वा । इत्तोवि अणंतगुणो रसो उ नीलाइ नायव्वो लेश्याध्य
॥११॥ जह तरुणअंबयरसो तुवरकवित्थस्स वावि जारिसओ । इत्तोवि अणंतगुणो रसो उ काऊइ णायब्बो | बृहद्धृत्तिः ॥१२॥ जह परिणयंबगरसो पक्ककवित्थस्स वावि जारिसओ। इत्तोवि अणंतगुणो रसो उ तेऊइ नायव्यो १३
यनं. ३४ ॥६५॥ ४ वरवारुणीइ व रसो विविहाण व आसवाण जारिसओ। महुमेरगस्स व रसो इत्तो पम्हाइ परएणं ॥१४॥
खज्जूरमुद्दियरसो खीररसो खंडसक्कररसो वा । इत्तो उ अणंतगुणो रसो उ सुक्काइ नायव्यो ॥१५॥ । 'यथेति सादृश्ये ततश्च यादृक् कटुकतुम्बकस्य रस-आस्वादः कटुकतुम्बकरसः 'निम्बरसः' प्रतीतः कटुका चासौ रोहिणी च-त्वग्विशेषः कटुकरोहिणी कटकवाव्यभिचारित्वेऽपि तद्विशेषणमतिशयख्यापकं तद्रसो वा, औषधीविशेषो वा कटुकेह गृह्यते, 'यथे'ति सर्वत्रापेक्षते, इतोऽपि कटुकतुम्बकरसादेरनन्तेन-अनन्तराशिना गुणनं गुणो यस्यासावनन्तगुणो 'रसस्तु' आस्वादः 'कृष्णायाः' कृष्णलेश्यायाः 'ज्ञातव्यः' अवबोद्धव्योऽतिकटुक इति तात्पर्यम् । 'यथा' यादृशः 'त्रिकटुकस्य' प्रसिद्धस्य रसस्तीक्ष्णः-कटुर्यथा 'हस्तिपिप्पल्या वा' गजपिप्पल्या . वाऽतोऽप्यनन्तगुणो रसस्तु नीलाया ज्ञातव्योऽतिशयतीक्ष्ण इति हृदयम् । यथा तरुणम्-अपरिपक्कं तच तदाम्रक च
॥६५३॥ |आम्रफलं तद्रसः, तुवरं-सकपायं पाठान्तरतः, आर्द्रत्वाद् , उभयत्र चार्थादपकं तच तत्कपित्थं च-कपित्थफलं तस्य 'वा' विकल्पे 'अपि' पूरणे यादृशको रस इति प्रक्रमः अतोऽप्यनन्तगुणो रसस्तु 'काऊए'त्ति कापोताया ज्ञातव्यो
%AHARASHTRA
Jain Education in
For Private & Personal Use Only
ainelibrary.org