SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ॥६५२॥ उत्तराध्य. जीमूतनिसंकासा, गवलरिदृगसंनिभा । खंजंजणनयणनिभा, किण्हलेसा उ वण्णओ॥ ४॥ नीलासो-1 लेश्याध्यबृहद्वृत्तिः 18 गसंकासा, चासपिच्छसमप्पभा । वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ॥५॥ अयसीपुप्फसंकासा, दि कोइलच्छदसंनिभा । पारेवयगीवनिभा, काउलेसा उ वण्णओ॥ ६॥ हिंगुलुयधाउसंकासा, तरुणाइच्चसंयनं. ३४ निभा । सुयतुंडपईवनिभा, तेउलेसा उ वणओ॥७॥ हरियाल भेयसंकासा, हलिद्दाभेदसंनिभा। सणासणकुसुमनिभा, पम्हलेसा उ वण्णओ॥८॥ संखंककुंदसंकासा, खीरधारसमप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ॥९॥ | 'जीमयनिद्धसंकास'त्ति प्राकृतत्वात् स्निग्धश्चासौ सजलत्वेन जीमूतश्च-मेघः स्निग्धजीमूतस्तद्वत्सम्यक काशतेवर्णतः प्रकाशत इति स्निग्धजीमूतसङ्काशा तत्सदृशीतियावत् , तथा गवलं-महिपशृङ्ग रिष्ठो-द्रोणकाकः स एव रिष्ठकः यद्वा रिष्टको नाम फलविशेषस्तत्संनिभा-तच्छाया, 'खंजण'त्ति खञ्जनं-स्नेहाभ्यक्तशकटाक्षघर्षणोद्भुतमञ्जनं च-कजलं नयनं-लोचनम् इह चोपचारात्तेदकदेशस्तन्मध्यवर्ती कृष्णसारस्तन्निभा-तत्समा कृष्णलेश्या 'तुः' विशेषणे स च शेपलेश्याभ्यो वर्णकृतं विशेषं द्योतयति, यद्वा 'तुः' अवधारणे भिन्नक्रमश्च ततः 'वर्णत एव' वर्णमेवाश्रित्य न तु रसादीन् , एवमुत्तरत्रापि । नीलश्चासावशोकश्च-वृक्षविशेषो नीलाशोकस्तत्सङ्काशा, रक्ताशोकव्यवच्छेदार्थ च नीलविशे-18 पणं, चासः-पक्षिविशेषस्तस्य पिच्छं-पतत्रं तत्समप्रभा-तत्तुल्यद्युतिः, स्रिग्धो-दीप्तो वैड्रो-मणिविशेषस्तत्सङ्काशा SCAMERASACROCESSOCSC%DOG Jain Education LMI For Private Personal Use Only
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy