SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ALSO उत्तराध्य. तदेवमस्या नामादिभेदतोऽनेकविधत्वे इह कयाऽधिकृतमित्याह-अधिकारः कर्मलेश्यया, कोऽर्थः ?-कर्मद्रव्य- लेश्याध्य लेश्यया, प्रायस्तस्या एवात्र वर्णादिरूपेण विचारणात् । इत्थं नामादिभेदेन लेश्योक्ता, तत्र च वैचित्र्यात्सूत्रकृतेबृहद्वृत्तिः यनं. ३४ नौकर्मद्रव्यलेश्यायां भावलेश्यायां च यत्प्राग नोक्तं सम्प्रति तदाह-'नोकर्मद्रव्यलेश्या' शरीराभरणादिच्छाया 'पओ॥६५॥ गस्स'त्ति प्रयोगः-जीवव्यापारः स च शरीरादिषु तैलाभ्यअनमनःशिलाघर्षणादिस्तेन 'वीससा यत्ति विस्रसा जीवव्यापारनिरपेक्षाऽनेन्द्रधनुरादीनां तथावृत्तिस्तया च ज्ञातव्या, 'भाव' इति भावलेश्या 'उदयः' विपाकः, इह तूपचारादुदयजनितपरिणामो भणितः पण्णां लेश्यानां जीवेषु । 'अज्झयणे' त्यादिगाथाद्वयमध्ययननिक्षेपाभिधायि विनयश्रुत एव व्याख्यातप्रायमिति गाथैकादशकार्थः ॥ सम्प्रत्युपसंहारव्याजेनोपदेशमाह18| एयासिं लेसाणं नाऊण सुहासुहं तु परिणामं । चइऊण अप्पसत्थं पसत्थलेसासु जइअव्वं ॥ ५४५ ॥ ___ 'एतासाम्' अनन्तरमुक्तस्वरूपाणां लेश्यानां 'ज्ञात्वा' एतदध्ययनानुसारतोऽवबुध्य शुभाशुभं 'तुः' पुनरर्थे ततः दिशुभाशुभं पुनः परिणाम, किमित्याह-'त्यक्त्वा' अपहाय 'अप्पसत्थं ति 'अप्रशस्ता' अशुभपरिणामा कृष्णादिलेश्या ४/६५१॥ इति योऽर्थः प्रशस्त लेश्यासु-शुभपरिणामरूपासु पीताद्यासु यतितव्यं, यथा ता भवन्ति तथा यत्नो विधेय इति गाथार्थः ॥ इत्यवसितो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् SEARCOMM AR Jain Education in For Private Personel Use Only Slainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy