SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. माहणकुलसंभूओ, आसि विप्पो महायसो। जायाई जमजन्नंमि, जयघोसत्ति नामओ ॥१॥ इंदिय-|| माहणकुल यज्ञीयाहै ग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगामं रीयंते, पत्तो वाणारसिं पुरिं ॥२॥ वाणारसीइ बहिया, | बृहद्वृत्ति | ध्यय.२५ उजाणंमि मणोरमे । फासुएसिज्जसंथारे, तत्थ वासमुवागए ॥३॥ ॥५२२॥ | सूत्रत्रयं प्रायः प्रतीतार्थमेव, नवरं ब्राह्मणकुलसंभूत इत्यन्वयाभिधानं, ब्राह्मणकुलसंभूतोऽपि जननीजात्यन्यथा दत्वे ब्राह्मणो न स्यादत आह-विप्रः, 'जायाइ'त्ति अवश्यं यायजीति यायाजी, क्वेत्याह-यमाः-प्राणातिपातवि रत्यादिरूपाः पञ्च त एव यज्ञो-भावपूजात्मकत्वाद्विवक्षितपूजां प्रति यमयज्ञस्तस्मिन् , विषयसप्तमीयं, गार्हस्थ्या पेक्षया वैतद्व्याख्यायते, तत्र च विप्रो विप्राचारनिरतत्वेन, संभवति हि कश्चित्तत्कुलोत्पन्नोऽप्यन्यथेति विशेषणं, दूतथा यम इव प्राण्युपसंहारकारितया यमः स चासौ यज्ञश्च यमयज्ञः अर्थाद् द्रव्ययज्ञस्तस्मिन् । इन्द्रियग्राम-स्पर्शना-13 |दिकसमूहं निगृह्णाति-खखविषयविनिवर्त्तनेन नियमयतीत्येवंशील इन्द्रियग्रामनिग्राही, अत एव 'मार्गगामी' मुक्तिपथयायी रीयंति'त्तिरीयमाणो विहरन् । 'वाणारसीय बहिय'त्ति वाणारस्या बहिरिति-बहिर्भागे यदुद्यानम्उपवनं तस्मिन्निति सूत्रत्रयार्थः ॥ तदा च तत्पुरि यद्वर्त्तते यच्चासौ विधत्ते तदाह ॥५२२॥ अह तेणेव कालेणं, पुरीए तत्थ माहणे । विजयघोसत्ति नामेणं, जन्नं जयइ वेयवी ॥४॥ अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जन्नंमि, भिक्खमट्ठा उवहिए ॥५॥ Jain Education | For Private & Personel Use Only law.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy