SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ AAAAAMROSCOCAL धिकामः, अत्र च समाधिव्यभावभेदाविभेदः, तत्र द्रव्यसमाधिः क्षीरशर्करादिद्रव्याणां परस्परमविरोधेनावस्थानं, |भावसमाधिस्तु ज्ञानादीनां परस्परमबाधयाऽधस्थानं तदनन्यत्वाच ज्ञानादीनामयमेवेह गृह्यते, तथा च ज्ञानाद्यवाप्तुकाम इत्युक्तं भवति, श्रमणस्तपखीति प्राग्वदिति सूत्रार्थः ॥ कालादिदोषत एवंविधसहायाप्राप्तौ यत्कृत्यं| तदाह · न वा लभिजा निउणं सहायं, गुणाहियं वा गुणओ समं वा।। ___एगोवि पावाइ विवजयंतो, विहरेज कामेसु असन्जमाणो ॥५॥ है| 'न' निषेधे वाशब्दश्चेदर्थे ततश्च न चेत् 'लभेत्' प्रामुयात् 'निपुणम्' इति निपुणबुद्धिं 'सहाय' गुणैः-ज्ञाना|दिभिरधिकम्-अर्गलं गुणाधिकं वा 'गुणतः' इति ज्ञानादिगुणानाश्रित्य 'समं वा' तुल्यमुभयत्रात्मन इति गम्यते, 'वेति विकल्पे, ततः किमित्याह- एकोऽपि' असहायोऽपि 'पापानि' पापहेतुभूतान्यनुष्ठानानि 'विवर्जयन्' विशेषेण परिहरन् , पठ्यते च-'अणायरंतो'त्ति अनाचरन् 'विहरेत्' संयमाध्वनि यायात् 'कामेषु' विषयेषु 'असजन्' प्रतिबन्धमकुर्वन् , तथाविधगीतार्थयतिविषयं चैतद्, अन्यथैकाकिविहारस्यागमे निषिद्धत्वात् , एतदविधाने च |'मध्यग्रहणे आद्यन्तयोरपि ग्रहणं भवतीति न्यायादाहारवसतिविषयोऽप्यपवाद उक्त एव भवतीति मन्तव्यम् ॥ इत्थं सप्रसङ्गं ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तम् , इदानीं तेषामपि मोहादिक्षयनिवन्धनत्वात्तत्क्षयस्यैव प्राधा Jain Education For Private Personal Use Only jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy