SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अतिरित्तसेजासणिए ४ रायणियपरिभासी ५ थेरोवघातिए ६ भूतोवघातिए ७ संजलणे ८ कोहणे ९ पिष्टिमंसिए १० अभिक्खणं ओहारइत्ता भवति ११ णवाणं अहिगरणाणं अणुप्पन्नाणं उप्पाएत्ता भवति १२ पोराणाणं अहिगरणाणं खामियविओसवियाणं पुणोदीरिता भवति १३ ससरक्खपाणिपाए १४ अकालसज्झायकारए यावि भवति १५ सहकरे १६ कलहकरे १७ झंझकरे १८ सूरप्पमाणभोई १९ एसणाअसमिई यावि भवति २०॥" यो भिक्षुर्यतते रक्षापरिज्ञानपरिहारादिभिः । एकविंशतौ शबलयन्ति-कर्बुरीकुर्वन्त्यतीचारकलुषीकरणतश्चारित्र|मिति शबला:-क्रियाविशेषास्तेषु, तथा चाह-"अवराहमि पयणुगे जेण य मूलं ण बच्चए साह । सबलेंतितं चरितार तम्हा सबलत्ति णं भणियं ॥१॥" तानि च हस्तकर्मादीन्येकविंशतिः, तथा चागमः-"तं जह उ हत्थकम्मं कवंतेल १ मेहुणं च सेवंते २। राई च भुंजमाणे ३ आहाकम्मं च भुंजए ४ ॥१॥ तत्तो य रायपिंडं ५ कीयं पामिच ७ १ अतिरिक्तशय्यासनिकः रानिकपरिभाषी स्थविरोपघाती भूतोपघाती संज्वलनः क्रोधनः पृष्ठमांसिका अभीभार |नवानामधिकरणानामनुत्पन्नानामुत्पादयिता भवति पुराणानामधिकरणानां क्षामितव्युत्सृष्टानां पुनरुदीरयिता भवति सरजस्कपाणिपादः अकालस्वाध्यायकारकश्चापि भवति शब्दकरः कलहकरः झम्झाकरः सूर्यप्रमाणभोजी एषणायामसमितश्चापि भवति । २ अपराधे प्रतनके येन च मूलं न प्राप्नोति साधुः । शबलयन्ति तच्चारित्रं तस्मात् शबला इति भणिताः ॥ १॥ ३ तद्यथा हस्तकर्म कुर्वन् मैथुनं च सेवमानः । | रात्री भुजान आधाकर्म भुजानः ॥ १॥४ ततश्च राजपिण्डं क्रीतं प्रामित्यं उत्तरा. १०३ For Private & Personel Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy