________________
CORROCCASIREOGASCENDAR
"एगिदिय सुहुमियरा सन्नियरा पणिंदिया सवितिचउ । पजत्तापज्जत्तगभेएणं चोद्दसग्गामा ॥१॥" धर्मेण चरन्ति धार्मिका ये न तथा तेऽधार्मिकाः परमाश्च ते सकलाधार्मिकप्रधानतयाऽधार्मिकाश्च परमाधार्मिकाः
अत्यन्तसंक्लिष्टचेतसोऽम्बादयस्तेषु, ते च पञ्चदश, यत उक्तम्-"अंबे १ अंबरिसी २ चेव, सामे ३ सबलेत्ति ४ आनवरे । रुद्दो ५ वरुद्द ६ काले य ७, महाकालेत्ति आवरे ८॥१॥ असिपत्ते ९ धणु १० कुंभे ११, वालू १२ वेय
रणी इय १३।खरस्सरे १४ महाघोसे १५, एए पण्णरसाहिया ॥२॥” तेषु यो भिक्षुर्यतते यथाक्रमं परिहाररक्षापरिज्ञानादिभिः। गीयते-शब्यते खपरसमयखरूपमस्यामिति गाथा-सूत्रकृताङ्गस्य षोडशमध्ययनम् , उक्तं हि-“गाहासोलसमं होइ अज्झयणं" ततश्च गाथाध्ययनं षोडशं येषु तानि गाथाषोडशकानि 'शेषाद्विभाषेति (पा.५-४-१५४) कप ,सुब्ब्यत्ययात्तेषु समयादिषु सूत्रकृताध्ययनेषु, उक्तञ्च-"सैमओ १ वेलालीयं २ उवसग्गपरिण ३ थीपरिण्णा य ४ । णिरयविभत्ती ५ वीरत्थओ य ६ कुसीलाण परिभासा ७॥१॥ वीरिय ८ धम्म ९ समाही १० मग्ग ११ समोसरण १२ अहतहं १३ गंथो १४ । यमदीयं १५ तह गाहा १६ सोलसमं होइ अज्झयणं ॥२॥” तथा संयमनं सं। १ एकेन्द्रियाः सूक्ष्मा इतरे च संज्ञिन इतरे पञ्चेन्द्रियाः सद्वित्रिचतुरिन्द्रियाः । पर्याप्तापर्याप्तकभेदेन चतुर्दश ग्रामाः ॥ १॥ २ अ*म्बोऽम्बर्षिश्चैव श्यामः शबल इत्यपरः। रुद्र उपरुद्रः कालश्च महाकाल इति चापरः ।। २ ॥ असिपत्रो धनुः कुम्भः वालुक: वैतरणिरिति ।
खरखरो महाघोषः एते पञ्चदशाख्याताः ॥ ३ ॥
का विश्वविमा कारण परिमासा परिवार र समाजमा
in Education
For Private & Personal Use Only
ww.jainelibrary.org