SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ चरणवि ध्य०३१ उत्तराध्य. अथ चरणाख्यमेकत्रिंशत्तममध्ययनम् । बृहद्वृत्तिः ॥६१०॥ व्याख्यातं त्रिंशत्तममध्ययनम् , अधुनैकत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने तप उक्तम्, इह तु तचरणवत एव सम्यग् भवतीति चरणमुच्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य पूर्ववदुपक्रमादिद्वारचतुष्टयप्ररूपणा तावद्यावन्नामनिष्पन्ननिक्षेपे चरणविधिरिति नाम, अतश्चरणविधिशब्दनिक्षेपायाह नियुक्तिकृत्निक्खेवो चरणमि(मी)चउविहो दुविहोय होइ दवमि। आगमनोआगमओ नोआगमओ य सो तिविहो॥ जाणगसरीरभविए तवतिरित्ते य गइभिक्खमाईसुं। आचरणे आचरणं भावाचरणं तु णायव्वं ॥५१५॥ हणिक्खेवो उ विहीए चउविहो दुविहो य होइ दवंमि।आगमनोआगमओ नोआगमओय सो तिविहो ॥ जाणगसरीरभविए तवतिरित्ते य इंदियत्थेसुं । भावविही पुण दुविहा संजमजोगो तवो चेव ॥ ५१७॥ | गाथाचतुष्टयं स्पष्टमेव, नवरं 'तव्वइरित्ते यत्ति तद्यतिरिक्तं च गतिभिक्षादिषु गतिः-गमनं भिक्षा-भक्षणं, पठ्यते च'चर गतिभक्षणयोः' इति, आदिशब्दादासेवापरिग्रहः, उक्तं हि-"चरतिरासेवायामपि वर्तते" इति, तत एतेषु सत्सु KALAXMAGARANAS ॥१०॥ Jain Education in For Private & Personel Use Only Wljainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy