________________
बृहद्वृत्तिः
उत्तराध्य.
दाउवत्तइ परियत्तइ काइयमाईसु होइ उ विभासा। किचंपि अप्पणुच्चिय जुजइ नियमेण धीवलिओ ॥३॥" तपोमार्गअविचारं तु पादपोपगमनं,तत्र हि सव्याघाताव्याघातभेदतो द्विभेदेऽपि पादपवन्निश्चेष्टतयैव स्थीयते,तथा च तद्विधिः
गत्य०३० |"अभिवंदिऊण देवे जहाविहं सेसए य गुरुमाई । पञ्चक्खाइत्तु ततो तयंतिए सबमाहारं ॥१॥ समभावंमि ॥६०२॥
६ ठियप्पा सम्मं सिद्धंतभणितमग्गेणं । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥ २॥ सवत्थापडिबद्धो दंडाययमादिठाणमिह ठाउं । यावजीवं चिट्ठइ णिचिट्टो पायवसमाणो ॥३॥" पुनद्वैविध्यमेव प्रकारान्तरेणाह-'अथवे ति
प्रकारान्तरसूचने सह परिकर्मणा-स्थाननिपदनत्वग्वर्तनादिना विश्रामणादिना च वर्तते यत्तत्सपरिकर्म अपरिकर्म | ४च तद्विपरीतम् 'आख्यातं' कथितं, तत्र सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च, एकत्र खयमन्येन वा कृतस्य र
अन्यत्र तु स्वयंविहितस्योद्वर्तनादिचेष्टात्मकपरिकर्मणोऽनुज्ञानात् , तथा चाह- आयपरपरिकम्म भत्तपरिणाएँ दो अणुन्नाया। परवजिया य इंगिणि चउचिहाहारविरई य ॥१॥ ठाणनिसियणतुयट्टण इत्तरियाई जहासमाहीए । ___ १ उद्वर्त्तते परिवर्त्तते कायिक्यादिषु भवति तु विभाषा। कृत्यमप्यात्मनैव युनक्ति नियमेन धृतिबलिकः॥३॥ २ अभिवन्द्य देवान् यथाविधि |शेषांश्च गुर्वादीन् । प्रत्याख्याय ततस्तदन्तिके सर्वमाहारम् ॥ १॥ समभावे स्थितात्मा सम्यक् सिद्धान्तभणितमार्गेण । गिरिकन्दरां तु गत्वा ॥६०२॥
पादपोपगमनमथ करोति ॥२॥ सर्वत्राप्रतिबद्धो दण्डायतादि स्थानमिह स्थित्वा । यावज्जीवं तिष्ठन् निश्चेष्टः पादपसमानः ॥१॥ ३ आत्मपगरपरिकर्मणी भक्तपरिज्ञायां द्वे अप्यनुज्ञाते । परवर्जितं चेङ्गिते चतुर्विधाहारविरतिश्च ॥१॥ स्थाननिषिदनत्वग्वर्त्तनानीत्वराणि यथासमाधि।
Jan Education Inteman
For Private
Personel Use Only
www.jainelibrary.org