________________
बृहद्वृत्तिः
उत्तराध्य. सूत्रद्वयं प्रायःप्रतीतार्थमेव, नवरं विरत इति प्राणवधादिभिः प्रत्येकमभिसम्बध्यते,तथा भवत्यनाश्रव इति-अविद्य
तपोमार्गमानकर्मोपादानहेतुः। द्वितीयसूत्रेऽप्यनाश्रवः-समित्यादिविपर्ययाणा कर्मोपादानहेतुत्वेनाश्रवरूपत्वात्तेषां चावि
गत्य०३० द्यमानत्वादिति सूत्रद्वयार्थः ॥ एवंविधश्च यादृशं कर्म यथा च क्षपयति आदराधानाय पुनः शिष्याभिमुखीकरण॥५९९॥ पूर्वकं दृष्टान्तद्वारेण तदाह
| एएसिं तु विवज्जासे, रागद्दोससमजियं । खवेइ तं जहा भिक्खू, तं मे एगमणा सुण ॥४॥ जहा महातलागस्स, संनिरुद्ध जलागमे । उस्सिंचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ एवं तु संजयस्सावि, पावकम्मनिरासवे । भवकोडीसंचियं कम्म, तवसा निजरिजई ॥६॥ | 'एतेषां तु' प्राणिवधविरत्यादीनामनावहेतूनां 'विवजासे'त्ति विपर्यासे प्राणिवधादावसमितत्वादौ च रागदद्वेषाभ्यां समर्जितम्-उपार्जितं रागद्वेषसमर्जितं कर्मेति गम्यते तद्यथा क्षपयति तन्मे कथयत इति शेषः, एकम्
एकत्र प्रस्तुते वस्तुन्यभिनिविष्टत्वेन मनो यस्यासावेकमनाः शृण्विति शिष्याभिमुखीकरणम् ॥ 'संनिरुद्धे' पाल्यादिना निषिद्धे 'जलागमे' जलप्रवेशे 'उस्सिंचणाए'त्ति सूत्रत्वाद् 'उत्सेचनेन' अरघट्टघटीनिवहादिभिरुदञ्चनेन 'तव
॥५९९॥ Fणाए'त्ति प्राग्वत् 'तपनेन' रविकरनिकरसन्तापरूपेण 'क्रमेण' परिपाट्या 'शोषणा' जलाभावरूपा भवेत् ॥ 'पाप-13
कर्मनिराश्रवे' पापकर्मणामाश्रवाभावे 'भवकोटीसञ्चितम्' इत्यत्र कोटीग्रहणमतिबहुत्वोपलक्षणं, कोटीनियमास
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org