SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५९८॥ *** अथ त्रिंशं तपोमार्गगत्यध्ययनम् । व्याख्यातमेकोनत्रिंशमध्ययनम् अधुना त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययनेऽप्रमाद उक्तः, इह तु तद्वता तपो विधेयमिति तत्स्वरूपमुच्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनम् अस्य चतुरनुयोगद्वारप्ररूपणा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे तपोमार्गगतिरिति त्रिपदं नाम, अत एव तत्पदत्रयनिक्षेपायाह |निर्युक्तिकृत् — निक्खेवो ( उ ) तवंमि चउब्वि० ॥ ५९० ॥ | जाणगभवियसरीरे तवइरित्ते अ पंचतवमाई । भावंमि होइ दुविहो बज्झो अग्भितरो चेव ॥ ५११ ॥ मग्गगईणं दुहवि पुव्वुद्दिट्ठो चउक्कनिक्खेवो । पगयं तु भावमग्गे सिद्धिगईए उ नायवं ॥ ५१२ ॥ दुविहतवोमग्गगई वन्निज्जइ जम्ह इत्थ अज्झयणे । तम्हा एअज्झयणं तवमग्गगइत्ति नाय ॥ ५९३ ॥ गाथाचतुष्टयं प्राग्वत्, नवरं 'पंचतवमाइ 'ति पञ्चतपः- पञ्चाग्नितपः, यत्र चतसृष्वपि दिक्षु चत्वारोऽग्नयः पञ्चमश्च तपनस्तल्लोके प्रसिद्धम्, आदिशब्दा लोकप्रतीतमन्यदपि बृहत्तपःप्रभृति तपो गृह्यते, द्रव्यत्वं चास्याज्ञानमलमलिनत्वेन Jain Education International For Private & Personal Use Only तपोमार्ग - गत्य० ३० ॥५९८॥ www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy