________________
उत्तराध्य.
बृहद्वृत्तिः
॥५९८॥
***
अथ त्रिंशं तपोमार्गगत्यध्ययनम् ।
व्याख्यातमेकोनत्रिंशमध्ययनम् अधुना त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययनेऽप्रमाद उक्तः, इह तु तद्वता तपो विधेयमिति तत्स्वरूपमुच्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनम् अस्य चतुरनुयोगद्वारप्ररूपणा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे तपोमार्गगतिरिति त्रिपदं नाम, अत एव तत्पदत्रयनिक्षेपायाह |निर्युक्तिकृत् —
निक्खेवो ( उ ) तवंमि चउब्वि०
॥ ५९० ॥
| जाणगभवियसरीरे तवइरित्ते अ पंचतवमाई । भावंमि होइ दुविहो बज्झो अग्भितरो चेव ॥ ५११ ॥ मग्गगईणं दुहवि पुव्वुद्दिट्ठो चउक्कनिक्खेवो । पगयं तु भावमग्गे सिद्धिगईए उ नायवं ॥ ५१२ ॥ दुविहतवोमग्गगई वन्निज्जइ जम्ह इत्थ अज्झयणे । तम्हा एअज्झयणं तवमग्गगइत्ति नाय ॥ ५९३ ॥
गाथाचतुष्टयं प्राग्वत्, नवरं 'पंचतवमाइ 'ति पञ्चतपः- पञ्चाग्नितपः, यत्र चतसृष्वपि दिक्षु चत्वारोऽग्नयः पञ्चमश्च तपनस्तल्लोके प्रसिद्धम्, आदिशब्दा लोकप्रतीतमन्यदपि बृहत्तपःप्रभृति तपो गृह्यते, द्रव्यत्वं चास्याज्ञानमलमलिनत्वेन
Jain Education International
For Private & Personal Use Only
तपोमार्ग -
गत्य० ३०
॥५९८॥
www.jainelibrary.org